SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ म संवेगरङ्गशाला ॥३१॥ विषयानुक्रमः संवेगरङ्गशालायाः विषयानुक्रमः । पत्रसंख्या विषयः पत्रसंख्या विषयः १ मङ्गलम् । ९० चिलातीपुत्रदृष्टान्तः । ५ रचनाप्रयोजनम् । ९६ लिङ्गद्वारस्वरूपम् । ७ ग्रन्थस्वरूपवर्णनम् । ९८ कूलवालकमुनिदृष्टान्तः । ८ महसेननृपकथा । १०५ शिक्षाद्वारस्वरूपम् । ४६ महसेननृपस्य आराधनामनोरथः। ११६ आर्यमगुसूरिदृष्टान्तः । ४८ आराधनास्वरूपम् । ११८ अङ्गारमर्दकसूरिदृष्टान्तः । ५२ संक्षिप्ताराधनायां मधुनृपदृष्टान्तः । १२५ विनयद्वारस्वरूपम् । सुकोशलमुनिदृष्टान्तः । १२८ श्रेणिकनृपकथा । ५८ मरुदेवीदृष्टान्तः । १३३ समाधिद्वारस्वरूपम् । क्षुल्लकदृष्टान्तः । १३५ नमिराजर्षिदृष्टान्तः । ६४ परिकर्मादिमूलद्वाराणि । १४२ मनोऽनुशास्तिद्वारस्वरूपम् । ६५ परिकर्मद्वारे अहद्वारस्वरूपम् । १५६ वसुदत्तदृष्टान्तः । ६७ अर्हद्वारे वङ्कचलराजपुत्रदृष्टान्तः । १६१ अनियतविहारद्वारस्वरूपम् । ५४ सुक ॥३१॥ का
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy