SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ संवेगरङ्गशाला ॥३७॥ विषयानुक्रमः पत्रसंख्या विषयः पत्रसंख्या विषयः ६२० चारुदत्तदृष्टान्तः । ६६९ अशुचित्वभावनास्वरूपम् । ६३४ चतुःशरणगमनद्वारस्वरूपम् । ६६९ शुचिवोद्रब्राह्मणदृष्टान्तः । ६४० दुष्कृतगर्हाद्वारस्वरूपम् । ६७२ आश्रव-संवरनिर्जराभावनास्वरूपम् । ६५३ सुकृतानुमोदनाद्वारस्वरूपम् । ६७४ लोकस्वरूपे शिवराजर्षिदृष्टान्तः । ६५६ भावनाद्वारस्वरूपम् । ६७५ बोधिदुर्लभत्वभावनास्वरूपम् । ६५८ अनित्यभावनायां नग्नजिन्नरेन्द्रदृष्टान्तः । ६७७ वणिकपुत्रदृष्टान्तः। ६६० अशरणत्वस्वरूपम् कौशाम्बी-इभ्यपुत्रदृष्टान्तश्च । ६८४ धर्मगुरोः दुर्लभत्वम् । ६६२ संसारभावनास्वरूपम् । ६८६ शीलपालनद्वारस्वरूपम् । ६६३ तापसश्रेष्ठिदृष्टान्तः । ६८८ इन्द्रियदमनद्वारस्वरूपम् । ६६४ एकत्वभावनास्वरूपम् । ६९१ श्रोत्रेन्द्रियविषये भद्रादृष्टान्तः। ६६५ परसहाय-अनपेक्षायां वीरभगवदृष्टान्तः । ६९२ चक्षुरिन्द्रियविषये समरधीरनृपदृष्टान्तः । ६६६ अन्यत्वभावनास्वरूपम् । ६९७ रसनेन्द्रियविषये सोदासदृष्टान्तः । ६६७ सुलसदृष्टान्तः । | ६९८ स्पर्शेन्द्रियविषये विप्रसुतदृष्टान्तः । ॥३७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy