________________
संवेगरङ्गशाला
॥३७॥
विषयानुक्रमः
पत्रसंख्या विषयः
पत्रसंख्या विषयः ६२० चारुदत्तदृष्टान्तः ।
६६९ अशुचित्वभावनास्वरूपम् । ६३४ चतुःशरणगमनद्वारस्वरूपम् ।
६६९ शुचिवोद्रब्राह्मणदृष्टान्तः । ६४० दुष्कृतगर्हाद्वारस्वरूपम् ।
६७२ आश्रव-संवरनिर्जराभावनास्वरूपम् । ६५३ सुकृतानुमोदनाद्वारस्वरूपम् ।
६७४ लोकस्वरूपे शिवराजर्षिदृष्टान्तः । ६५६ भावनाद्वारस्वरूपम् ।
६७५ बोधिदुर्लभत्वभावनास्वरूपम् । ६५८ अनित्यभावनायां नग्नजिन्नरेन्द्रदृष्टान्तः । ६७७ वणिकपुत्रदृष्टान्तः। ६६० अशरणत्वस्वरूपम् कौशाम्बी-इभ्यपुत्रदृष्टान्तश्च । ६८४ धर्मगुरोः दुर्लभत्वम् । ६६२ संसारभावनास्वरूपम् ।
६८६ शीलपालनद्वारस्वरूपम् । ६६३ तापसश्रेष्ठिदृष्टान्तः ।
६८८ इन्द्रियदमनद्वारस्वरूपम् । ६६४ एकत्वभावनास्वरूपम् ।
६९१ श्रोत्रेन्द्रियविषये भद्रादृष्टान्तः। ६६५ परसहाय-अनपेक्षायां वीरभगवदृष्टान्तः । ६९२ चक्षुरिन्द्रियविषये समरधीरनृपदृष्टान्तः । ६६६ अन्यत्वभावनास्वरूपम् ।
६९७ रसनेन्द्रियविषये सोदासदृष्टान्तः । ६६७ सुलसदृष्टान्तः ।
| ६९८ स्पर्शेन्द्रियविषये विप्रसुतदृष्टान्तः ।
॥३७॥