________________
संवेगरंगसाला
अभियोगआसुरिकसंमोहभावनानां स्वरूपम् ।
॥३०१॥
अंगुहाऽऽइसु देवय-मऽवयारिय जा परऽत्थनिन्नयणे । भत्ताऽऽईणुवलद्धी, तं पसिणाऽऽजीवणं विन्ति ॥३८६४॥ सुमिणगविजाघटिग-सबरीहितो परऽत्थनिच्छयणे । वित्ति पसिणापसिणा-ऽऽजीवणमाऽऽहंसु मुणिवसभा ॥३८६५।। लाभाऽलाभाऽऽइणिवे-यणेण उवजीवइ परेहितो। असणाऽऽइ जं निमित्ता-ऽजीवणमऽकरवति तं गुरुगो॥३८६६॥ अभियोगभावणा वि य, निदंसिया इन्हि असुरसिरिजणगा। पंचवियप्पा आसुरिय-भावणा भन्नए कि पि॥३८६७॥ सइ विग्गहसीलत्तर, संसत्ततवो निमित्तकहणं च३ । निक्किवया वि य अवरा, पंचमगं निरऽणुकंपत्तं ॥३८६८॥ तत्थ उ विग्गहसीलत्त-माहु निच्च पि कलहकरणरई। आहाराऽइनिमित्तं, तवं पि संसत्ततवकम्मं ॥३८६९॥ अमिमाणेण पओसेग, वा वितीयाऽऽइयाण जे कर्ण । भिक्खुस्स गिहत्थं पइ, निमित्तकहणं तयं भणियं ।।३८७०॥ जं हदुसरीरो बि हु, चकमणाऽऽईणि किर तसाऽईसु । पकरेइ निरऽणुतावो, भणियमिमं निक्किवत्त तु ॥३८७१।। दट्ठण: वि दुकखत्त, अच्चतभएण कंपमाणं च । जं निट्टरहिययत्तं, तं भणिय निरऽणुक पत्तं ॥३८७२।। आसुरियभावणेव, वुत्ता संमोहभावणा इन्हि । भन्नइ सपरेसि पि हु, संमोहुप्पायणसरूवा ॥३८७३।। उम्मग्गदेसणा मग्ग-दसणार मग्गविपडिवत्ती य । मोहो य मोहजणण५, एवं सा भवति पंचविहा ।।३८७४|| उम्मनगदेसणा तत्थ, सम्मनाणाऽऽड्याणि दृसित्ता । तविपरीय सिवपह-मुवइसमाणस्स मुणियव्वा ॥३८७५॥ निवाणमग्गभूयाणि, नाणमाऽऽईणि तट्टिय' च जणं । दूसितस्स भवे मग्ग-दूसणा मूलमऽसुहस्स. ॥३८७६॥ तह मग्गविपडिवत्ती, मग दूसित्तु नियवितकाए। उम्मग्गमऽणुसरं तस्स, जंतुणो होइ नायव्वा ॥३८७७।।
॥३०॥