________________
संवेगरंगसाला
कन्दर्पकिल्पिपिक आमियोगिक भावनानां स्वरूपम् ।
दुयसीलतं तं पुण, जं किर दप्पेण गमणभासाऽऽइ। सव्वं पि कअजायं, अच्चतदुयद्दयं कुणइ ॥३८५१॥ हासकरणं पि तं जं, वेसविसेसस्स करणओ अहवा। सवियारवयणतो वा, सपरेसि हासजणणं ति ॥३८५२॥ परविम्हयजणणं पि हु, जमिदजालकुहेडगाऽऽईहिं । परविम्हयं जणेई, थेवं पि सयं अविम्हइओ ॥३८५३॥ इय निद्दिट्ठा कंदप्प-भावणा अह कुदेवभावकरी। पंचवियप्पा किब्बिसिय-भावणा भन्नए बीया ॥३८५४॥ सुयनाण१ केवलीणं२, धम्मायरियाण३ सव्वसाहूणं । २अव्धन्नभासणं तह य, गाढमाइल्लया व त्ति ॥३८५५।। तत्थ सुयस्साऽवन्ना, एवं जे जीववयपमायाऽई। अत्था एगत्थुत्ता, अन्नत्थ वि ते पुणो वुत्ता ॥३८५६॥ केवलिणं पि अवन्ना, जइ सच्च ते पणट्ठपेमाणो। तो कीस भव्वसत्ताणं, चेव धम्म उवइसति ॥३८५७॥ धम्मगुरूणमवऽन्ना, जच्चाईहिं तु हीलणे तेसिं। एगकखेत्ते न रई, लहन्ति एमाऽऽइ य मुणीणं ॥३८५८॥ माइल्लया उ अप्पस्स, भावविणिगृहणाऽऽइवावारो। इय भणिया पंचविहा, किब्बिसिया भावणा बीया ॥३८५९।। गारवपडिबद्धस्सा-ऽभिओगिएहिं च मंतमाऽऽई हिं। जं अप्पभावणं सा, अमिओगियभावणा नेया ॥३८६०॥ कोउय? भृइकम्मं२, पसिणेहि ३ तह य पसिणपसिणेग४ । तह य निमित्तेग चिय, पंचवियप्पा भवे सा य ॥३८६१॥ तत्थ य अग्गीहोमो-सहाऽऽइणा जं परं वसे काउं। भत्ताऽऽइ उवजीवइ, कोउगआजीवणं तं तु ॥३८६२।। जं पुण भूईसुत्ताऽऽइएहि, रकूखं परस्स काऊणं । असणाऽई आजीबइ, भुकम्माऽऽजीवणं तं च ॥३८६३॥
१ कुहेडग = चमत्कारकारक मन्त्रतन्त्रादिज्ञानम् । २ अवर्णवादकथनम् ।
॥३०
॥