________________
संवेगरंगसाला
॥२७७॥
सं. रं. २४
पढमं जाण निरुद्धं, निरुद्वतरयं च भन्नए बीयं । परमनिरुद्धं तइयं, तेसि सरूवं पुण भणामि [दारगाहा ]।। ३५५४ ।। जो जंघाबलरहिओ, रोगाऽऽयं केहि कसियसरीरो । तस्स मरणं निरुद्धं, अत्रियारं भण्णए पढम ।।३५५५।। तम्मि वित्तविही, दुविहं तं पि य पयासमऽपयासं । जणनायं तु पयासं जणे अविन्नायमपयासं [दार ] || ३५५६।। बाल-ऽग्गि-बग्घमाऽऽईहिं, सूल-मुच्छा-त्रिसूयाऽऽईहि । नच्चा संबट्टिजन्त - माऽऽउयं सिग्घमेव मुणी ।।३५५७।। जान वा अक्खव, जाव चित्तं न होइ अक्वित्तं । संनिहियाणाऽऽलोयह, गणिमाऽऽई पि सो ताव ॥ ३५५८।। एयं निरुद्वतरयं, वीयं मरणं भणति अवियारं । सो चेव जहाजोगं, पुव्वत्तविही भवइ तम्मि [दार ] ||३५५९ ।। वायाइऽऽएहि जइया, अक्खित्ता होज मिकूखुणो वाया । तझ्या परमनिरुद्धं, तइयं मरणं अवीयार ॥३५६०॥ नच्चा संवट्टिजत - माउयं सिग्वमेव सो मिक्खू । अरिहन्तसिद्धसाहूण, अन्तियं सव्वमाऽऽलोए एवं भत्तपरिन्ना, सुयाऽणुसारेण वन्निया एसा । एत्तो इंगिणिमरणं, भणामि सम्म समासेणं इंगिos चेट्ठञ्ज, पइनियए, चेव भूपएसम्मि । अणसण किरिया इमाए, इंगिणी तीए य जं मरणं भन्नइ इंगिणिमरणं, तं चउहाऽऽहारचा पजुत्तस्स । निष्पडिकम्मस्सिंगिय - संतोवत्तिणो देव जो भत्तपरिनाए, उक्कमो भन्निही सवित्थारो । सो चैव जहाजोगं, उवकमो इंगिणीमरणे संलि हियदव्वभावो, इंगिणिमरणम्मि बद्भववसाओ । आइमतियसंघयणो, धीमंतो खामिउ' सगणं अंतो बाहि च ततो, विसुद्वमाऽऽरुहिय थंडिलं एको । संथरिय तगाई तहि, उत्तरसिरमऽहव पुव्वसिरो ।। ३५६७।।
॥३५६१।।
।।३५६२।।
॥ ३५६३॥
॥३५६४।।
।।३५६५।।
॥३५६६॥
भक्तपरिज्ञाय निरुद्धादि - भेदानां
स्वरूपम्
गिनी
मरणं
स्वरूपम् च
1120011