SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला भक्तपरिज्ञास्वरूपम् । ॥२७६॥ अह कंककत्तियाछिन्न-कंठनि(न)वरुहिरभूरिपवहेण । सित्तसरीरो सूरी, झत्ति विबुद्धो निवं ददु ॥३५४०॥ वावाइयं विचितइ, तस्स कुसीसस्स नूण कम्ममिमं । ता जइ पाणच्चायं, इन्हिमऽहं नो करिस्सामि ॥३५४१॥ तो पवयणस्स खिसा, होही सव्वत्थ धम्मनासो य । इति चिन्तिऊणमऽणसण-पमुहं सव्वं विहिं काउं॥३५४२॥ तं चैव कत्तियं नियय-कंठदेसम्मि ठावइत्ताणं । कालं कुणइ महप्पा उस्सग्गज्ववायविहिकुसलो ॥३५४३॥ इय सत्थुब्बधगपभिइणा वि, आगाढकारणे मरणं । निदोसं चिय वुत्त, भत्तपरिणं अह भणामि ॥३५४४॥ भत्तं हि भुत्तपुव्वं, अणेगसो गहा मए एत्थ । जाया तित्ती तत्तो, न तओ तह कहवि जीवस्स ॥३५४५।। कहमऽन्नहा पुणो वि हु, असुयं व अदिट्ठमिव अभुत्तं व। अमयं व पढमलाभे, बहुमन्नइ दिवस दिवसे तं॥३५४६॥ असुइत्तणाऽऽइबहुविह-वियारपरिणामधम्मुणा तम्हा । किमिमिणा मणसा वि अवज-हेउणा चिंतिएणावि ॥३५४७।। इय जाणगप्परिन्नाए, भत्तविसयं हि जं परिन्नाणं । पञ्चकखाणपरिन्नाए, तह य भयवंतवयणाओ ॥३५४८।। सव्वं पि असणपाण, चउचिहं जा य बाहिरो उबही। अन्भिन्तरो य तं पि हु, जाजीवं वोसिरे सव्वं ।।३५४९।। इच्चाइ जा उ तिविहस्स, अहव सम्मं चउव्विहस्सावि । आहारस्सिह जाव-जीवं पि परिचयणरूवं ॥३५५०।। पञ्चकखाणं जं तं, भत्तपरिन्न ति तीए किर मरणं । भत्तपरिन्नामरणं, सप्पडिकम्मं तयं णियमा ॥३५५१॥ भत्तपरिन्नामरणं, दुविहं सवियार मो अवीयारं। सपरकमस्स मुणिणो, संलिहियतणुस्स सवियारं ॥३५५२॥ अपरक्कमस्स मुणिणो, भत्तपरिन्न भणति अवियार। काले अपहुप्पते, तं पि हु तिविहं समासेणं ॥३५५३।। ॥२७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy