________________
संवेगरंगसाला
भक्तपरिज्ञास्वरूपम् ।
॥२७६॥
अह कंककत्तियाछिन्न-कंठनि(न)वरुहिरभूरिपवहेण । सित्तसरीरो सूरी, झत्ति विबुद्धो निवं ददु ॥३५४०॥ वावाइयं विचितइ, तस्स कुसीसस्स नूण कम्ममिमं । ता जइ पाणच्चायं, इन्हिमऽहं नो करिस्सामि ॥३५४१॥ तो पवयणस्स खिसा, होही सव्वत्थ धम्मनासो य । इति चिन्तिऊणमऽणसण-पमुहं सव्वं विहिं काउं॥३५४२॥ तं चैव कत्तियं नियय-कंठदेसम्मि ठावइत्ताणं । कालं कुणइ महप्पा उस्सग्गज्ववायविहिकुसलो ॥३५४३॥ इय सत्थुब्बधगपभिइणा वि, आगाढकारणे मरणं । निदोसं चिय वुत्त, भत्तपरिणं अह भणामि ॥३५४४॥ भत्तं हि भुत्तपुव्वं, अणेगसो गहा मए एत्थ । जाया तित्ती तत्तो, न तओ तह कहवि जीवस्स ॥३५४५।। कहमऽन्नहा पुणो वि हु, असुयं व अदिट्ठमिव अभुत्तं व। अमयं व पढमलाभे, बहुमन्नइ दिवस दिवसे तं॥३५४६॥ असुइत्तणाऽऽइबहुविह-वियारपरिणामधम्मुणा तम्हा । किमिमिणा मणसा वि अवज-हेउणा चिंतिएणावि ॥३५४७।। इय जाणगप्परिन्नाए, भत्तविसयं हि जं परिन्नाणं । पञ्चकखाणपरिन्नाए, तह य भयवंतवयणाओ ॥३५४८।। सव्वं पि असणपाण, चउचिहं जा य बाहिरो उबही। अन्भिन्तरो य तं पि हु, जाजीवं वोसिरे सव्वं ।।३५४९।। इच्चाइ जा उ तिविहस्स, अहव सम्मं चउव्विहस्सावि । आहारस्सिह जाव-जीवं पि परिचयणरूवं ॥३५५०।। पञ्चकखाणं जं तं, भत्तपरिन्न ति तीए किर मरणं । भत्तपरिन्नामरणं, सप्पडिकम्मं तयं णियमा ॥३५५१॥ भत्तपरिन्नामरणं, दुविहं सवियार मो अवीयारं। सपरकमस्स मुणिणो, संलिहियतणुस्स सवियारं ॥३५५२॥ अपरक्कमस्स मुणिणो, भत्तपरिन्न भणति अवियार। काले अपहुप्पते, तं पि हु तिविहं समासेणं ॥३५५३।।
॥२७॥