________________
संवेगरंगसाला
राजकुले शिष्यस्य गमनं नृपकण्ठे कत्रिका निवेश्य पलायनं च।
ग२७५॥
अह सो उज्जेणिनिवो, १परिसवइ उदायिराइणो बहुसो। तेण य रायसुएणं, विन्नत्तो रहसि नमिऊण ॥३५२८॥ देव ! मह जइ सहाई, होसि तुमं ता हणामि तुह सत्तुं । पडिसुयमेयं रना, दिन्नं से जीवणं च बहुं॥३५२९।। तो कंकलोहकत्तिय-मादाय सुगोविउ इमो वि गतो। मारिउमुदायिरायं, नवरं छिदं अपावितो ॥३५३०॥ अट्ठमीचउद्दसीसु, मुणिवइणो राउलंमि वच्च'ते । कयपोसहस्स रनो, रयणीए सासणनिमित्तं ॥३५३१।। दट्टण सो विचिन्तइ. सिस्सो होउं इमाण समणाण । पविसित्तु राउलं वं-छियत्यमाचिरा य साहेमि ॥३५३२॥ तो कंककत्तियं गो-विऊण गहिया अणेण पव्वजा । अचंतविणयवित्तीए, तोसिया सूरिणो य ददं ॥३५३३।। एगम्मि य पत्थावे, रयणीए पोसहं पवनस्स । रन्नो धम्मकहऽत्थं, दट्ठणं पट्ठियं सूरिं ॥३५३४॥ सो झत्ति अइविणीय-तणेण घेत्तण कत्तियं चलितो। संथारगाऽऽहत्थो. रायउले सूरिणा सद्धिं ॥३५३५।। चिरदिक्खिओ त्ति संजम-रओ त्ति सुपरिक्खिओ त्ति काऊण । न निसिद्धो सूरीहि, गया ततो रायभवणम्मि।।३५३६।। तत्तो य पोसहं गाहिऊण, भूमीवई सुचिरवेलं । कहिऊणं धम्मकह, सुत्ता रयणीए मुणिवइणो ॥३५३७।। तेसि चेव समीवे, राया वि हु निद्दमुवगतो सहसा। अह ते निब्भरसुत्ते, स दुट्ठसिस्सो विजाणिचा ॥३५३८|| रन्नो कंठम्मि निवेसिऊण, त कत्तियं विणिकखन्तो। साहु त्ति न य निसिद्धो, वच्चंतो जामइल्लेहिं ॥३५३९॥
१ परिशपति = आक्रोशयति ।
॥२७५|