________________
संवेगरंगसाला
॥२७४ ॥
।। ३५१७|| ।।३५१८॥
॥३५१९॥
१आओहणं महंत, निवाडियाऽणेगमुहडकरितुरयं । पवतरुहिंरपवर्ह, दंसणमेत् भियगं परपकूखसपकूखख्य, दट्टु च निवेसु पडिनियत्तेसु । मडएसु खञ्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं साहू परिचिन्तइ नत्थि, मरणकिच्चे परो उवाओ ता । ठाउ रणंऽगणे गद्ध-पट्टमरणं पवजामि एवं विणिच्छिऊणं, स महप्पा तीए कह वि पावाए । कंदफलाऽऽइनिमित्तं, गयाए कयसव्वकायव्व ॥ ३५२० ॥ सणियं सणियं गंतु, तेसि मडयाण मज्झयारम्मि । पडिओ निजीको इव, खद्धो अह दुसत्तेहिं अच्च' तसमाहीए, मरिउ' जाओ सुरो जयंतम्मि । इय गपट्टमरणं, सम्मं आराहियं तेणं एवं वेहाणसगद्ध - पट्टमरणाइं कारणवसेण । नूणमऽणुष्णायाई, जिणेहि तइलोकमहिएहि ' तहा
॥३५२१ ||
।।३५२२ ।।
।।३५२३ ।।
अभिमरणं निवम्मि, मारिए गहियसमणलिंगेणं । उड्डाहपसमणऽत्थं, सत्थग्गहणं कथं गणिणा तहाहि
पाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया । सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो वावराहमे वि, तेण एगस्स राइणो रज । अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो पुतो य तस्स एगो, उज्जेणीए गओ परिभमंतो । ओलग्गिड' च लग्गो, उज्जेणीपत्थिवं पयओ अभिमरकेन = घातकेन ।
१ आयोधनम् = युद्धम् ।
२
।।३५२४ ।।
।।३५२५।।
।।३५२६ ।।
।।३५२७||
गृधपृष्ठमरणेन
सोमदत्तस्य
जयन्ते देवत्वप्राप्तिः ।
॥ २७४॥