SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२७४ ॥ ।। ३५१७|| ।।३५१८॥ ॥३५१९॥ १आओहणं महंत, निवाडियाऽणेगमुहडकरितुरयं । पवतरुहिंरपवर्ह, दंसणमेत् भियगं परपकूखसपकूखख्य, दट्टु च निवेसु पडिनियत्तेसु । मडएसु खञ्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं साहू परिचिन्तइ नत्थि, मरणकिच्चे परो उवाओ ता । ठाउ रणंऽगणे गद्ध-पट्टमरणं पवजामि एवं विणिच्छिऊणं, स महप्पा तीए कह वि पावाए । कंदफलाऽऽइनिमित्तं, गयाए कयसव्वकायव्व ॥ ३५२० ॥ सणियं सणियं गंतु, तेसि मडयाण मज्झयारम्मि । पडिओ निजीको इव, खद्धो अह दुसत्तेहिं अच्च' तसमाहीए, मरिउ' जाओ सुरो जयंतम्मि । इय गपट्टमरणं, सम्मं आराहियं तेणं एवं वेहाणसगद्ध - पट्टमरणाइं कारणवसेण । नूणमऽणुष्णायाई, जिणेहि तइलोकमहिएहि ' तहा ॥३५२१ || ।।३५२२ ।। ।।३५२३ ।। अभिमरणं निवम्मि, मारिए गहियसमणलिंगेणं । उड्डाहपसमणऽत्थं, सत्थग्गहणं कथं गणिणा तहाहि पाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया । सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो वावराहमे वि, तेण एगस्स राइणो रज । अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो पुतो य तस्स एगो, उज्जेणीए गओ परिभमंतो । ओलग्गिड' च लग्गो, उज्जेणीपत्थिवं पयओ अभिमरकेन = घातकेन । १ आयोधनम् = युद्धम् । २ ।।३५२४ ।। ।।३५२५।। ।।३५२६ ।। ।।३५२७|| गृधपृष्ठमरणेन सोमदत्तस्य जयन्ते देवत्वप्राप्तिः । ॥ २७४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy