________________
संवेगरंगसाला
धर्मश्रवणेन प्रव्रज्यास्वीकारः अहिछत्रा
॥२७१।।
पुर्या
जयसुन्दरस्य आगमनं च।
एहिन्ति मज्झ पुत्ता, ते तप्पुरओ इमं च तं च अहं । साहिस्सामि ति पयं-पिरेण नो पुच्छिराणं पि॥३४८०॥ अम्हाण किंपि सिटुं, अञ्चन्तपयंडरोगवसओ य। तुम्हमऽणागमणे चिय, पत्तो सो झत्ति पंचतं ॥३४८१॥ एयं च निसुणिऊणं,कि पि अणाइकूखणिजसंता । तिव्वं समुन्वन्तेहि, तेहिं पामुक्कपोकर ॥३४८२॥ हा कीस निग्धिण ! तए, कीणास ! न संगमो समं पिउणा ।
विहिओ ति कि च पावेहि, तत्थ अम्हेहि वुत्थं ति ॥३४८३॥ एमाऽऽइ विलविरेहि, पुणो पुणो ताडिउत्तमंगेहि।
तह कह वि परुष्णं जह, जणेहिं पहिएहि वि य रुणं ॥३४८४॥ तो चत्तभत्तपाणा, ते कहमवि परियणेण पण्णविया। तह वि य उवरोहेगं, समत्थकिच्चेसु बट्टति ॥३४८५॥ अण्णम्मि अवसरम्मि, तेहिं दमघोसमरिणो पासे । संसारुच्छेयकरो, निसुओ सव्वन्नुणो धम्मो ॥३४८६।। तो मच्चुरोगदोगच्च-सोगजरपमुहदुक्खपडिहत्थं । संसारमऽसारं नि-च्छिऊण संजायवेरग्गा ॥३४८७॥ ते दो वि हु गुरुपुरतो, भणन्ति भालयलधरियकरकमला। भयवं ! तुम्ह समीवे, पव्वज गिहिमो अम्हे ॥३४८८।। अह गुरुणा सुत्तुवओग-मुणियतब्भावविग्घलेसेण । भणियं महाऽणुभावा!, उचिया तुम्हाण पवजा ॥३४८९॥ नवरं थीपच्चइओ, भावी तुम्हं सुदरमुवसग्गो। जइ तं जीवाऽवगमे वि, निप्पकंपा सहह सम्म ॥३४९०॥ ता पडिवजह सञ्जो, पव्वज उजमेह मोकखकए। इहरा हासट्ठाण, किरिया आरूढवडियाण ॥३४९१॥
॥२७१॥