________________
संवेगरंगसाला
॥२७०॥
तत्थ य अच्छंताणं, ववहारवसा परोप्पर मेत्ती । जाया भावपहाणा, जयवद्धणसेट्टिणा सद्धि ॥३४६६॥ सोमसिरी विजयसिरी, दोणि य धूयाउ तस्स सेट्ठिस्स । दिन्ना तो तेण तेसिं, विहिओ य विहीए वीवाहो || ३४६७॥ तो ते ताहि सद्धि, अणिदियं बुहयणस्स जहसमयं । पंचविहविसयसोक्ख, उवभुजता परिवसंति ॥ ३४६८ || अन्नम्म अवसरम्मि, निजनगराऽऽगयनरेण ते वृत्ता । हंभो ! पिउणा तुम्भे, सिग्घ एह त्ति आणत्ता ||३४६९ ॥ जम्हा अणिवत्तयसास- कासमुहेहि भूरिरोगेहि । सो पीडिओ समीहह, तुम्भाणं दसणं हत्थ ॥३४७०॥ एवं सोच्चा ते त- कुखणेण मोत्त तहि चिय कलत्ते । ससुरस कहिय वत्तं, पिउपासे पट्टिया झति ॥ ३४७१ ॥ अच्छिष्णपाहि, वच्चता निययमंदिरे पत्ता । दिट्ठो य परियणो तत्थ, सोयविच्छायमुहसोहो दिट्ठ' भवणं पि पणg - सोहमऽइभीसणं सुसाणं व । उवरयदीणाणाह - प्पयाणसालानिउत्तजणं हा हा हयम्ह ताओ, दिवंगओ फुडमिमं घर तेणं । कमलवणं पिय अत्थमिय- दिणयर' जणइ नेव रई || ३४७४ || एवं परिभाविन्ता, चेडीदिन्नाऽऽसणम्मि आसीणा । एत्थंतर मि गुरुसोग - वेगवाहाऽऽउलऽच्छेण काऊण पायवडणं, णिवेइया परियणेण नीसेसा । अच्च तसोगजणणी, तेसि पिउणो मरणवत्ता तो ते विमुककंठ, विसंथुल' रोविउ समारद्वा । पडिसिद्धा य कहं पि हु, महुरगिराए परियोण अह तेहि जंपियं कहह, असरिसं पेममुव्वहंतेण । अम्हाणमपुष्णाणं, ताएणं किं समाइट्ठ ? सोगभरगग्गिरेणं, ता भणियं परिजगेण निसुणेह । ताएण तुम्ह दंसण - मञ्चतं अहिलसंतेण
।।३४७२ ।। ।।३४७३।।
।।३४७५ ।।
॥३४७६।।
।।३४७७।।
।।३४७८ ।। 11380911
पितरोगे पुत्रकारणं आगमनात् पूर्व पितुः मरणं च ।
॥२७०॥