________________
संवेगरंगसाला
॥३४५५॥ ॥३४५६॥ ॥३४५७।। ॥३४५८॥ ॥३४५९॥
"वेहाणसगिद्धपिट्ठ"
मरणयोः जयसुन्दरसोमदत्तदृष्टान्तः।
॥२६९॥
मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य नेरइए। सेसाणं जीवाणं, तब्भवमरणं तु केसि पि मोत्तूण ओहिमरणं, आवीचिआइयं ति पंचेव । सेसा मरणा सम्वे, तम्भवमरणेण नेयव्वा । अविरयमरण बालमरणं ति, विरयाण पंडियं बेति। जाणाहि बालपंडिय-मरणं पुण देसविरयाणं मणपज्जवोहिनाणी-सुयमइनाणी मरंति जे समणा। छउमस्थमरण मेयं, केवलिमरणं तु केवलिणो गिद्धाऽऽइभकखणं गिद्ध-पट्ठमुब्बधणाऽऽड वेहासं। एए दोन्नि वि मरणा, कारणजाए अणुन्नाया जओआगाढे उवसग्गे, दुब्भिकखे सव्वओ दुरुत्तारे। अविहिमरणं पि दिट्ठ, कज्जे कडजोगिणो सुद्धं तेणं चिय मुणिपवरा, जयसुदरसोमदत्तनामाणो। मरणाई पडिवन्ना, वेहाणसगद्धपट्ठाई तहाहिवइदेसाए पुरीए, नरविक्कमरायविहियरक्खाए । सेट्ठी सुदंसणो आसि, तस्स पुत्ता दुवे जाया जयसुदरो ति पढमो, बीओ पुण सोमदत्तनामो त्ति ।
दो वि य कलासु कुसला, दो वि य रूवाऽइगुणजुत्ता दो वि परोप्परपणय-प्पहाणचित्ता पगिद्वसत्ता य। वद्दती किच्चेसु, इहपरलोयाविरुद्धेसु एगम्मि य पत्थावे, महलमुल्लं कयाणयं घेत्तं । ते बहुनरपरियरिया, अहिछत्ताए पुरीए गया
॥३४६०॥ ॥३४६१॥
॥३४६२।।
॥२६९॥
॥३४६३।। ॥३४६४॥ ॥३४६५॥