________________
संवेगरंगसाला
॥२६८॥
आवीचि ओहि अतिय ३ - बलायमरणं४ वसट्टमरणं च ।
अतोसलं ६ तब्भव - बालंट तह पंडियं ९ मीसं १०
छउमत्थमरण ११ केवलि १२ - वेहाणस १३ गिद्धपिट्टमरणं १४ च ।
॥३४४४॥
॥३४४५ ॥
मरणं भत्तपरिन्ना १५, इंगिणि१६ पाओवगमणं १७ च इय सत्तरस विहीउ, मरणे गुरुणो गिरति गुणगरुया । तेसिं सरूवमहुणा, वोच्छामि अहाऽऽणुपुवीए ॥ ३४४६ || पइसमयाऽऽयदलविह—डणं जमाऽऽवीइमरण वृत्त तं । नरगाऽऽभवनिमित्ता - ऽऽउकम्मदलियाणि पुण जाणि ||३४४७|| अणुभविय संपयं मरइ, जइ पुणो ताणि चेव अणुभविउ । मरिही तथा तमेवं भूयं भणियं अवहिमरणं ॥ ३४४८ ॥ नरगाऽऽइभवनिमित्ता-ऽऽउदलियमऽणुभविय मरइ हु मओ वा । न य तदणुभविय मरिही, पुणो तमाऽऽयंतियं मरणं ॥३४४९ ॥ संजमजोगविसन्ना, मरति जे तं बलायमरणं ति । इंदियविसयवसगया, मरंति जे तं वसट्ट' ि ॥३४५०॥ / लजाए गारवेण य, बहुस्सुयमरण वा वि दुच्चरियं । जे न कहिति गुरूणं, न हु ते आराहगा होंति ॥ ३४५१ ॥ 'गावप' कनिबुड्डा, अइयार जे परस्स न कहेन्ति । दंसणनाणचरिते, ससल्लमरणं भवति तेसिं एयं ससल्लमरणं, मरिऊण महाभए दुरुत्तारे । सुइरं भमंति जीवा, दीहे संसारकंतारे नरतिरिभवपाउग्गाऽऽउ बधिउ तक्कए मरंतस्स । तिरियस्स नररस य जं, तं तब्भवमरणमाऽऽहंसु
||३४५२॥
॥३४५३ ॥
॥३४५४॥
सप्तदश
मरणानां
स्वरूपम् ।
॥२६८॥