________________
संवेगरंगसाला
॥२६७॥
॥३४३४॥
||३४३५ ।।
सोऊण इम पुरिसेहि', कोबवस फुरफुरत अहरेहि । सत्येहिं विचितेहिं, सो हम्मन्तो विचिते ॥३४३०॥ रे जीव ! मणागं पि हु, मा काहिसि बालिसेसु एएस। वहणुञ्जएस वि तुमं, पओसभावं कहंपि जओ || ३४३१|| " सव्वो पुव्वकयाणं, कम्माणं पावए फलविवाग । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ " ।।३४३२।। जई पच्छा वि हु तुमए, सोढव्वा तिक्खदुक्खदंदोली । ता वरमिन्हिं सहिया, सन्नाणसहाइसहिएण || ३४३३॥ / जइ चंडचकिणो वि हु, तहाविद्द' च भदत्तनामस्स । नयणुप्पाडणदुक्ख विहियं पसुवालमेत्तेण ज अरिहा हु होउ, पत्तो उवसग्गवग्गमऽइघोर । तरलीकर गमज्झे, अतुलमलो महावीरो जइ वा वि तहा दुसहं, ब'धुकूखयपमुहपायवे हंऽतं । अञ्च्चन्ततिकूखदुकूख, पत्तो सिखििासुदेवो वि ता जीव ! तुम थेव पिं, कीस अवयारकारिसु पओस । अवह तो नो वट्टसि, सायत्ते पसमयोकुखम्मि ||३४३७|| उवहिगणगुरुकुलेसु वि, पडिबधो सव्वहा जई विमुको । सह भंगुरे असारे, तया सरीरे कह णु मोहो ||३४३८ || इ धम्मज्झाणपरो, स महप्पा तिकुखखग्गघाएहि । निहओ तेहि जाओ, देवो सब सिद्धम्मि ॥३४३९॥ इय जं भणियं पुव्वि, कयचागो निम्ममो य लीलाए । साहू पत्थुयमत्थं, साहइ तं दंसियमिमं ति ॥ ३४४०|| इय मणअलिमालमा - लियाए संवेगरंगसालाए । आराहणाए मूलि - लयम्मि परिक्रम्मविहिदा रे पत्थुयपन्नरसह, पडिदारागं कमाऽणुसारेण । चायाऽभिहाणमेयं, पडिदार देसिय दसमं सव्वच्चागो पुव्व, पवनिओ सो य संभवति मरणे । ता मरणविभत्तिमह, दार एत्तो निदंसेमि
॥३४३६||
॥३४४१॥
॥३४४२॥
॥३४४३॥
शस्त्रघाते धर्मध्यानेन
सर्वार्थसिद्धप्राप्तिः त्यागद्वारसमाप्तिः च ।
॥२६७॥