SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला ॥२७२॥ भिक्षार्थ जयश्रीगृहे प्रवेशः भागप्रार्थने वेहाणसमरणेन अच्युतसुरत्वप्राप्तिः च। तेहि भणियं भयवं !, जइ अम्हं जीवियवपडिब'धो। होल मणागं पि तया, न धरेजा विरतिगहणमई ॥३४९२॥ ता भववासुव्विग्गाण, तुज्झ पयपउमजुयललग्गाण। विग्घे वि अविचलाणं, अम्हाणं देहि पव्वज ॥३४९३॥ तो दिकिखऊण गुरुणा, कायव्वविही निदंसिओ सब्यो। सुत्तऽत्थेहिं च परं, निफत्ति सम्ममुवणीया ॥३४९४॥ गुरुकुलवासे सुचिरं, वसि ते एगया महासत्ता । नियगुरुणो आणाए, एगागिविहारिणो जाया ॥३४९५॥ अह कहवि विहरमाणो, अणिययवित्तीए सम्ममुवउत्तो। अहिछत्ताए पुरीए, साहू जयसुंदरो पत्तो ॥३४९६।। तत्थ य जा किर तेणं, परिणीया आसि सेट्ठिणो धूयो। सोमसिरी सा पावा, तक्कालं असईवित्तीए ॥३४९७॥ गब्भवई संजाया, चितइ जयसुदरो जइ इहेइ। १उप्पव्वाविय तो तं, नियदुचरियं निगृहेमि ॥३४९८॥ मिक्खटाए पविट्ठो, दिट्ठो तीए य सो कहवि साहू। गेहे २सएज्झियाए, समाणसीलाए तो झत्ति ॥३४९९॥ गेहस्संऽतो खित्तो, भणितो य सविणयपणयचलणाए । हे जीयनाह ! विरमसु, दुक्करतवचरणओ एत्तो ॥३५००।) तुज्झ मए जत्थ दिणे, दिखावत्ता निसामिया सुहय !। वञ्जवडणाऽइरितं, दुकखं जायं ममं तत्थ ॥३५०१॥ अज चयामि कल्लं, चयामि किर जीवियं तुह विओगे। नवरं एत्तियदियहे, ठियं पि तुह दंसणाऽऽसाए ॥३५०२॥ इन्हि च तए सद्धि, जीयं मरणं व नत्थि संदेहो । ता पाणनाह! जं तुज्झ, रोयए तं समायरसु ॥३५०३॥ १ उत्प्रव्राज्य = प्रव्रज्यां मोचयित्वा इत्यर्थः । २ प्रातिवेश्मिकयाः = पाशगुना घरमा । ॥२७२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy