________________
संवेगरंगसाला
गृहिविषय परिणामे अनशनसंस्तारकदीक्षाप्रतिपत्ति
द्वारम् ।
॥२६०॥
IEI
इच्छामो ति भणिता, मए वि पडिवनमाऽऽसिज इन्हि । आउमि पहुप्पते, चेव तयं तह करेमि अहं ॥३३३७।। आरुहिउमऽहं सुपुरिस !, पव्वजासुप्पसत्थबोहित्य । निजामएण भवया, भवऽनवं तरिउमिच्छामि ॥३३३८॥ तत्तो य तस्स निब्भर-भत्तिभारोणमन्तसीसस्स। निरवज पव्वज, गुरू वि आरोवए विहिणा ॥३३३९॥ अह होज देसविरओ, संमत्तरओ रओ य जिणधम्मे। ता तस्सऽणुव्वयाई, आरोवई सुपरिसुद्धाई ॥३३४०॥ अणिआणोदारमणो, हरिसवसविसट्टकंटयकरालो। पूएई गुरु संघ, साहम्मियमाऽऽई भत्तीए ॥३३४१॥ नियदबम उव्वजिणिद-भवणतब्बिबवरपइट्ठासु। वियरइ पसत्थपोत्थय-सुतित्थतित्थयरपूयासु ॥३३४२॥ अह कहवि सव्वविरइ-कयाऽणुराओ विसुद्धमइकाओ। छिन्नसयणाऽणुराओ, विसयविसाउ विरत्तो ता ॥३३४३।। संथारयपव्वज पि, सव्वसावजवजणुज्जुत्तो। पडिवाइ संजमसज-रजरसिओ हु स महप्पा ॥३३४४॥ तत्थ यऽणुव्वयधारी, पवन्नसंथारसमणदिकखो य। संलेहणापुरस्सर-मंऽतम्मि अणसणं कुणइ ॥३३४५॥ इय अणसणसंथारग-दिकखापडिवत्तिदारमट्ठमय। भणियं तब्भणणे पुण, भणिओ गिहिविसयपरिणामो॥३३४६।। संपइ समग्गगुणमणि-निहिणो मुणिणो पडुच्च परिणामो। उवदंसिजइ सो पुण, हवेज इय चिन्तणेण सुहो॥३३४७॥ पुव्वावरत्तकाले, जागरमाणो य धम्मजागरियं। पखिड्ढियपरिणामो, मुणी मणम्मि विचिन्तेइ ॥३३४८|| रोगजरामगरालो, निरंतरुप्पात्तमरणनीरिल्लो। दव्यकखेत्ताऽऽइचउ-विहाऽऽवयापूरिओष्णाई
॥३३४९।। अणवरउढितवियप्प-लहरीहीरंतजन्तुसंताणो। अइतिकखदुकूखहेऊ, अहो ! रउद्दो भवसमुद्दो
॥३३५०॥
॥२६०॥