________________
संवेगरंगसाला
॥२५१ ॥
तत्थ अहदीहहस्सो, जो सुमिगा जो य दिपम्हुट्टो । अपुत्ररत्तकालम्मि, जो य दिट्ठो कहिचि भवे ॥ ३२२३॥ स चिरेण फलं तुच्छं व देह अह अपायदिट्ठो ता । तद्दिवसे चेत्र महं-तयं च अन्ने पुग भांति || ३२२४ || रयणीए पढमजामे, दिट्ठो सुविणो फलेइ वासाउ । बीए मासतिगाउ, तइए पहरंमि मासदुगा ।।३२२५।। रयणीए उत्थे पुण, पहरे दिट्ठो हु मासओ सुविणो । गोसम्मि वासराणं, दसह सत्तण्ह वा फलइ ॥३२२६|| दट्टण अणि पि हु, पच्छा जो पासइ सुहं सुविणं । तस्स सुहं चैव भवे, एवं डे वि दव्वं ॥३२२७॥ जिगविचपूयणाओ, पंचनमोकार मंतसरणाओ । तवनियमदाणओ तह, सुविणो पावो वि मंदफलो
।।३२२८ ।।
[सुविणगदारं]
।।३२२९ ।।
।।३२३०||
एवं सुविणगदारं, दंसिग दंसेमि रिट्ठमिह जम्हा । न विणा रिहुं मरणं, न जीवियं दिgesम्मि ता सव्वपयतेणं, रिट्ठ आराहणत्थिणा सम्मं । सययं निरूवणीयं सुगुरूवरसाणुसारेण जो अनिमित्तो वि अकिओ वि, सहस त्ति होइ पुरिसस्स । पयइविगाराऽणुभवो, निट्ठि रिट्ठमिह तं खु || ३२३१|| पुरओ पिओ वा, जस्स पर्य पंकसुमुसु । खंडमकंडे दीसह, न जियइ सो अट्ठमा भायणमज्झगयं, रविविश्व आउरेण दीसन्तं । पुव्वादाहिण अवरु- तरासु खंड जियं कुणई छम्मास तिनि मासा, दो मासा एकमासपरिमाणं । रेहा रंघ-सधूमे, पनरस दोपंच पंचदिणा जस्स निवाए वि गिहे, समग्गजलणंऽगवंझजोगे वि। नंदइ दीवो सहसा, बोहिज्जतो वि पुणरुतं
१ विध्यायति ।
।।३२३२||
॥३२३३॥
।।३२३४।।
॥ ३२३५||
रिटद्वारं विविध रिष्टानां स्वरूपं
च ।
।। २५१ ।।