________________
संवेगरंगमाला
मरणसूचकस्वमाः दर्शनकालानुसारेण स्वमफलं च।
||२५०॥
वल्लीवियाणवक्कल-सव्वंगाऽऽवेढणं च सुमिणम्मि । तत्थेव कलहकरण, तह बंधपराजया जस्स ॥३२१०॥ देवगह रिकवनकातु-पईवदंताऽऽइपडणनासाऽऽई। नासो य 'पागहाग, पाओ करचरणचम्माण
॥३२११॥ निभच्छण च परिकुविध-पियरलोयाउ जस्स सुविण म्मि । लहसा अइहरिसो वा, पञ्चयभेओ य तह जस्स ॥३२१२॥ तह पागकम्मगेहे, जणणीए चियाए रत्तकुसुमवणे। अइसकडऽधयारेसु, जस्स सुविणे चिय पवेस्सो ॥३२१३।। कासायवत्थरत्तच्छ-दंडधारीण नग्गकालाण । मंदाणं खुदाणं च, दंसणं जस्स सुविणम्मि
॥३२१४॥ निस्साहारं च तहा, पडण पासायपव्यएहिन्तो। मच्छेहिनो गसण' च, जस्स सुविणे चिय नरस्स ॥३२१५।। अइकसिणकायचीरं, अइपिंगललोयण विवत्थं च । विगियागारं खीगो-यरिं च अइदीहनहरोमं ॥३२१६।। हसमाणि जो इत्थि', अगृहन्ति व पेच्छर सुविणे । जो य अईयनिएहि, हकारिज्जइ य गच्छइ य ॥३२१७॥
जो वा करिजुत्तेग, जाणे पेयपव्वयसहिओ। पविसेइ सिंबलीपारि-भद्ददुमदुग्गगहणम्मि ॥३२१८॥ | सो सुत्यो वि हु मरगं, अहवा दबाऽऽयं महावसणं । पाउणिही रोगी पुग, नियमा मरणं चिय तहाहि ॥३२१९॥
माइ चिय रोगी पा-सिऊण इय परमदारुणे सुविणे । सुत्यो पुण संदेहं, संपाविय को वि जीवइ वि ॥३२२०॥ दिवो सुओष्णुभूओ, दोसुत्थो कप्पिओ य पत्थियओ। कम्मजणिओ य एवं, सत्तविहो वनिओ सुमिणो ॥३२२१॥ अह तेसु निष्फला खलु, आइल्ला पंव देसिया सुमिगा। दो चेत्र सुहाउसुहमू-यगा उ अंतिल्लया नेया ॥३२२२॥
१ उपानहाम् ।
॥२५०॥