________________
संवेग
समानुसारेण मरणज्ञानम् ।
रंगसाला
॥२४९॥
रत्तंबरकुसुमधवे, कहिज्जइ इत्थियाहि हसमाणो । जो सो गमिही पुण रत-पित्तदोसेण पज्जन्तं ॥३१९७।। नेहं सह चंडालेहि, पिबइ सुमिणे पमेहदोसा सो। जो पुण जले निमज्जइ, सो रकुखसदोसओ मरिही ॥३१९८|| जो पुण मत्तो नचंतओ य, पेएण निज्जए सुविणे। उम्मायदोसओ सो, अंते पाणे परिचइही ॥३१९९।। नयणाऽऽमएण मरिही, ससिसूरनिवायदंसणे सुमिणे। सुविणे ससिरविगहणाण, दंसणे पुण १अमारीए ॥३२००॥ पूयगसक्कुलिभकुखी, मरिही पुण तब्विहं चिय वसंतो। जलतेल्लवसामज्जा-पाणओ पुण अईसारा ॥३२०१।। वानरखरुट्टमज्जार-वग्यविगम्यरेहि सुविणम्मि । पेएहिं सियालेहि व, जस्स गमो सो वि गमणमणो । ३२०२॥ रत्तकुसुमस्स पुरिसस्स, सुमिणए मुडियस्स नग्गस्स । चंडालेहि दकिखण-दिसाए नयणं पुणो जस्स ॥३२०३।। जस्स सिरे वंसलयाइ-संभवो पविखनिलय करणं च । चडणं च कागगिद्धाऽऽइ-याण मुडत्तमह सुविणे ॥३२०४॥ सुमिणे च्चिय पेयपिसाय-इत्थीचंडालसंगमा जम्स । तह वेत्तलयातणवंस-उबलवंटगकडिल्लम्मि ॥३२०५।। गत्ताए मसाणेसु य, सयगं पडणं व छारपंमूसु । जलपंकखुप्पणं सिग्ध-वेगसीएण हरणं च ॥३२०६।। तह रत्तकुसुममाला-विलेवणंवरविभृसणविहाणं । सुमिणम्मि गीयवाइय-नट्टविहीए य करणं च ॥३२०७॥ जस्सऽगवओवुइटी, सुविणे अयंगणं च गायस्स । मंगलविवाहहासाऽऽइ-कम्मकरणं च तह जस्म ॥३२०८।। अम्भवहरगं सुमिणे य, जस्स पकन्नपमुहभखाण । छड्डीविरेयणं दम्म-लोहपमुहाण लाभो य ३२०९।।
१ अमारीए = मूत्रकृच्छेण । २ गात्रस्य । ३ छड़ी % छर्दिः = बमनम् ।
॥२४९॥