________________
संवेगरंगसाला
॥ २४८॥
इय लेसुद्देसेणं, जोइसदारं पि वन्नियं किंपि । सुविणगविसयं दारं, दरिसेमि संपयं किं पि ।।३१८५।। वानरी विगरालच्छी, आलिंगइ सुविणयम्मि जइ कहवि । तह मंसुकेसनहक-प्पणं च ता मरणमऽचिरेण ॥ ३१८६ ॥ तेल्लमसिलित्तअगो, विलुलियकेसो य विवसणो सुविणे । खरकरहगओ जमदिस - गामी जइ तो वि लहु मरणं ॥ ३१८७।। रवडखवणयाणं, सुविणे दंसणमवस्समरणाय । रत्तवसणो य सुविणे, गायंतो निच्छियं मरह
उट्टखरजुत्तजाणं, एगागी आरुहेज जो सुविणे । जग्गह तत्थ ठिओ श्चिय, जइ ता मरणं समासन्नं कसिणंबरनेवत्था, कसिणविलेवणविलित्तगत्ता य । नारी जइ उबग्रहइ, सुविणे ता मरणमऽचिरेण जग्गंतो चिय निच, जो पास दुट्ठसुविणयं पुरिसो । सो मरह वच्छरंतो, सच्चमिणं केवलीभणियं सुविणे पेएहिं सम, सुरं पियंतो सियालसुणएहिं । जो कड्ढि पायं, जरेण सो पाविही मरणं सुमिणे वराहरासभ कुकुरकरभविगम हिसयाईहिं । जो निज्जई जमदिसं, स सोसदोसेण पुण मरिही जाय हियए तालो, वंसो वा कटइल्लबल्ली वा । जस्स सुमिणे स नासं, अणुगमिही गुम्मदोसेणं सुविणे च्चियगयजाल, जलण तप्पिंतयस्स पुण जस्स । नग्गस्स तह घएणं, सव्वंगभंगजुत्तस्स पुरिसस हि हिययसरे, उडाणं पाउगति पउमाई । लहु गमिही जमगेहूं, कुडविग गजट्टी सो
१ प्रेतैः = भूतैः मृतैः वा । २ गुल्मदोषेण ।
॥३१८८॥
।।३१८९ ।।
॥३१९०॥
॥ ३१९१ ॥
॥ ३१९२ ॥ ।।३१९३।।
॥ ३१९४ ॥
॥ ३१९५ ॥ ॥३१९६॥
स्वप्नद्वारे त्रिविधस्वप्नैः
मरणकाल
ज्ञानम् ।
॥२४८॥