________________
संवेगरंगसाला
नाडीद्वार
समाप्तिः निमित्तद्वार
॥२४५॥
नववासरवाही पुण, महाकिलेसं कहेइ नरवइणो । मरणं दसदिवसवहो, तंतभयं १रुददिणवाही ॥३१४४॥ बारसतेरसदिवस-प्पवहो कमसो अमच्चमंतिभयं । कुणइ चउद्दहदिणपरि-वहो तहा मंडलब्भस ॥३१४५॥ पन्नरसदिणवाही, महाभयं भणइ सव्वलोयस्म । सव्वमिमं जहभणियं, नेयव्वं चंदचारे वि ॥३१४६॥ जस्स रविम्मि वहंते, पयईए जायए विवञ्जासो । बझऽब्भतरवत्यूसु, कारणविरहे वि किर एवं ॥३१४७।। दिव्वे सद्दे सुणई, समुद्दपुरसंभवे य अच्चतं । अक्कोसेसु पसीयइ, हरिसिज्जइ न सुहिसद्देसु
॥३१४८॥ विज्झायदीवगंधं, न पडुयघाणि दिओ वि उवलभइ । उन्हे वि सीयबुद्धी, सीए पुण उन्हपडिहासो ॥३१४९॥ नीलच्छविमच्छीणं, रिछोलीहिं तु आवरिजइ य । मणसो य विभलतं, जायइ जस्स य अकम्हा वि ॥३१५०॥ इच्चाई अन्नो वि हु, विवजओ होइ जस्स पयईए । सूरम्मि परिवहंते, तस्सावसं लहुं मरणं ॥३१५१।। चंदोदए वि पयइ-विवजयाऽणुभवणेण होइ धुवं । उद्देगरोगसोग-प्पहाणभयमाणमलणाऽई नाडीदारं ॥३१५२।। भणियं नाडीदारं, एत्तो भोमाइअट्ठभेयं पि । सामन्नेणेव परं, निमित्तदारं पयंपेमि
॥३१५३|| चंकमणठाणनिसियण-सोवणभूमिनिमित्तविरहे वि । दुग्गंधत्तं जालाओ, जस्स दावेद विदलइ वा ॥३१५४॥ अन्न वा कलुगकंद-सद्दकरणाऽऽइयं जइ वियारं । सहसा दरिसेइ तया, छम्मासंतो भवे मरणं ॥३१५५॥ सजं परकेसेसु, धूमाऽग्गिफुलिंगसंभवे मरणं । सुणगेहि अद्विमडगा-वयवपवेसा गिहे मरणं ॥३१५६।। राया वि उवविखत्तो, हेट्ठा आराहगत्तणेण इहं । तं पि पडुच्चुप्पाए, केत्तियमेत्ते वि जंपेमि ॥३१५७॥
१ एकादशदिनवाही । २ विह्वलत्वम् = न्याकुलवम् ।
॥२४५॥