________________
संवेगरंगसाला
निमित्तद्वार
समाप्तिः ज्योतिषद्वारप्रारम्भश्च।
॥२४६॥
अणमिहयतूरनाओ, सदो वा ताडिएसु जइ न भवे । जलमंसउल्लजलणे, अणब्भवुट्ठीए निवमरणं ॥३१५८॥ सक्धयचिंधतोरण-दुवारथंमिदकीलगाऽऽईणं । सहसा भंगो पडणाणि, मरणमक्खंति नरवइणो ॥३१५९॥ कुसुमफलाणि अकाले, अहवा जालाउ धूममुयणं च । सुंदरदुमेसु दह्र, हत्थं निच्छयसु रायवहं ॥३१६०॥ निसि दिवसे य निरब्भे, पेच्छंतो सुरवणु' जियइ न चिरं । गीयरवतूरसद्दा, गयणे धुवरोगमरणाय ॥३१६१।। पवणस्स गई फासं, न विदइ विदइ य विवरीयं । ससिजुयलं वा पेच्छइ, जो तं मरणूसुगं जाण ॥३१६२॥ गुदतालुयजीहाऽऽईसु, अनिमित्तमतक्कियं मसाऽइसयं । दट्टुं दुट्ठाणं, उवट्ठियं जाण लहु मरणं ॥३१६३॥ जस्स य जीहऽग्गम्मि, दीसइ कसिणो अदिट्ठपुव्यो य । अनिमित्तो च्चिय बिंदू, सो विन मासा परं जियइ ॥३१६४॥ अहवा निमित्तविरहा-दऽतक्कियं कह वि किर सरो वि दढं । जस्स सहावाउ पडइ, चडइ वा कम्मवसगस्स ॥३१६५।। अइकलुणदीणविरस-त्तणं च कंठग्गहं च दरिसेइ । निस्संदेहं देहंऽ-तरं लहु लहइ सो वि नरो ॥३१६६।। एगा व दो व तिन्नि व, चउ पंच व जस्स हाँति पुरिसस्स । अइदीहराउ पिडुलाउ, भालवट्ठम्मि रेहाउ ।।३१६७॥ सो वरिसाणं तीसं, चालीसं सट्ठिमऽसिइमेकसयं । जीवति अणि दियं चिय, जहासंखेग मुणियव्वं ॥३१६८|| अनिमित्तं सहस चिय, जस्संऽगं सव्वहा वि पुरिसस्स । पयईए परिचाय, काऊणं दरिसइ वियारे ॥३१६९।। रिजइ सिञ्जइ खिञ्जइ, उबयाराओ वि नवि गुणं लहइ । तं पि हु अयालपत्तं, कालप्पत्तं वियागाहि ॥३१७०।। लेसुद्दसेण इम, निमित्तदारं मए समक्खायं । एत्तो भगामि किचि वि, सत्तमयं जोइसदारं [निमित्तदारं] ॥३१७१।।
॥२४६॥