________________
संवेगरंगसाला
पुत्रप्रतिबोधद्वारसमाप्तिः । सुस्थितघटनाद्वारस्वरूपंच।
॥२३२॥
जे निच्च धम्मरया, अमय च्चिय ते जए मया वि नरा । जीवंता वि मय चिय, ते उण जे पावपडिबद्धा ।।२९७७।। जाइजरामरणहरं, सद्धम्मरसायणं पिबेज सया । पीएण जेण जायइ, पुत्तय ! मणनिव्वुई परमा ॥२९७८॥ तहाधम्मज्झाणेण मणं, तयऽणुट्ठाणेण मणुयजम्मं पि । पसमञ्जणेण य सुर्य, पुत्त ! पयत्तेण सलहेजा ॥२९७९॥ इच्चाईवयणेहि, पुत्तो पडिबोहिओ समाणो सो । अणुमन्नेजा पियरं, परलोयहियऽत्यविताए ॥२९८०॥ पुत्तपडिबोहदारं, चउत्यमेत्थं मए समक्खायं । सुट्ठियघडणापडिदार-मिहि पंचमगमञ्खामि ॥२९८१॥ अह सो अहिगयसत्तो, कह कह वि तणुब्भवेणऽणुन्नातो । पइसमयमुत्तरोत्तर-चढतविसुद्धपरिणामो ॥२९८२॥ अप्पविणासाऽऽसंकाए, मुच्चमाणो ब्व रागदोसेहिं । जोगो त्ति कलिय सहसा, सरिजमाणो ब्व पसमेण ॥२९८३।। पुवकयकम्मकुलसेल-दलणदंभोलिविन्भममऽदब्भं । चारित्ताऽऽराहणमुज-एण चित्तेण पत्थिन्तो ॥२९८४॥ संसारसमुत्थसमत्थ-वत्थुविगुणत्तगं च भावें तो । पेच्छन्तो महसुमिणे य, कम्मल्लाघववसेण जहा ॥२९८५॥ किर अञ्ज मए पत्तो, पवित्तफलफुल्लसीयलच्छाओ । पवरतरू तच्छायाऽऽइ-एहिं आसासिओ य ददं ॥२९८६॥ उत्तारिओ य केणऽवि, पहाणपुरिसेण पयइभीमाओ । हत्थाऽवलंबदाणेण, सागराओ अपाराओ ॥२९८७॥ इच्चाइसुमिणदंसण-पमोयवसपसरमाणरोमंचो । पडिबुद्धो वि समाणो, सविम्हयं इय विचिंतेज ॥२९८८॥ एवंविहं न दिटुं, न सुयं सुमिणं नया वि अणुभूयं । ता मन्ने कल्लाणं, भावि ममं किंपि अह कहवि ॥२९८९॥
॥२३२॥
अपाराआ