________________
संवेगरंगसाला:
सद्धर्मकरणेन
जीवितस्य सफलत्वम्।
॥२३१॥
धम्माऽणुट्ठाणस्स वि, कालो सो चेव होइ पुरिसस्स । सामत्थं जत्थ समत्थ-कजविसयं परिप्फुरइ ॥२९६५।। निरवजि दियसामत्थ-जोगओ सइ परक्कमे चेव । सयलाग वि करणीयाण, पचलो जायए पुरिसो ॥२९६६।। जइया पुण सयहिं दिय-वेयल्लबसेण नीसहसरीरो । इह उहिउँ पिन तरइ, तइया कि कुणउ कायव्वं ॥२९६७।। जे धम्मअत्थकामा, नूणं तरुणतणमि कीरति । परिणयवयस्स ते चेव, होन्ति गिरिणो व्व दुल्लंघा ॥२९६८॥ जिणवयणमुणियतत्तस्स, सयलकिरियाकलावसजम्मि । बलसमुदयम्मि तम्हा, नरस्स धम्मुञ्जमो जुत्तो ॥२९६९॥ -वीरियसज्झो जायइ, तबो हि तणुमेत्तसाहगो नेय । कुलिसो निदलइ गिरि, कयाइ नो मट्टियापिंडो ॥२९७०।। परिवजिओ न सामत्थ-याए काउं तरेज किपि नरो । इच्छामि सबलविरिओ, काउं धम्मे मई तेण ॥२९७१॥
तहा
तं विनाणं सो बुद्धि-पयरिसो बलसमत्थया सा उ । जा उवओगं वच्चइ एगंतेणेव अप्पहिए ॥२९७२।। ता पुत्त! ममं हियइच्छियम्मि, अणुमनि तुम पि सयं । धम्मक्खगं कुगंतो, करेज इहलोगकजाई ॥२९७३।। जओसद्धम्मकरणरहिए, अइक्कमंते खणे वि अप्पाणं । मुसियं मन्नइ धीरो, पमायदढदंडचरडेहिं
॥२९७४॥ कुजा य मई सुधम्मे, जावज वि पभवइ चिरं जीयं । संकिन्नीभूयम्मि, तम्मि कि कीरए पच्छा ॥२९७५।। जइयचं चिय धम्म-खणम्मि न पमाइयव्वयं तत्थ । सद्धम्मे निरयनरे, जं जायइ जीवियं सहलं ॥२९७६।।
॥२३१॥--