________________
पुत्रवचनं
संवेगरंगसाला
जनकस्य उत्तरश्च ।
॥२३०॥
विहियं निदियदमणं, काऊण मणोनिरु भणं जेण । लद्धं पि माणुसत्तं, अहह ! गयं निफलं तस्स ॥२९५२।। ता पुत्त ! समणुमन्नसु, सुपुरिसचरियाऽणुरूवमऽहमिन्हि। मग्गं समणुसरामि, अह पुत्तो जंपए ताय! ॥२९५३।। कत्थ इमं तुह तेलोक-विम्हउप्पायगं तणुसरूवं । कत्थ व तदन्नहाकरण-कारणं चितियमिगं ते ॥२९५४॥ तहाहिकट्ठाऽणुट्ठाणमिमा, सुकोमला तुह तणू कहं सहिही। तिव्याऽऽयवं दुमो च्चिय, विसहइ न उणो कमलमाला ॥२९५५॥ जं जत्थ वत्थु जुञ्जइ, काउं तं तत्थ कुणइ किर विबुहो। कि कुणइ कट्ठकुंडम्मि, को वि बालो वि हव्यवहं ॥२९५६।। एवं तुज्झ तणूए, मणहरलायन्नकंतिकलियाए । होइ तवाऽणुट्ठाणं, कीरंत नणु विणासाय
॥२९५७॥ ता ताय ! निययबलवीरिय-पुरिसकारपरक्कमे कमसो । सफलत्तं नेऊणं, कटाणुट्ठाणमाऽऽयरसु ॥२९५८|| अह ईसिहसणवसविहड-माणलट्ठोट्ठउडदलं किंचि । दीसंतदन्तपति च, पुत्तमेवं भणेज पुणो ॥२९५९॥ वच्छ ! ममोवरि गुरुनेह-मोहिओ तेणमेवमुल्लवसि । कहमनहा विवेए, संते एवं हवइ वयणं ॥२९६०॥ कि न कयं पुत्त ! मए, मणुस्सजम्मंमि जमुचियं किच्चं । सुविसिट्ठलोयहिययस्स, तुद्विजणयं सइ तहाहि ॥२९६१॥ अणुरूवट्ठाणवयणा, नीया लच्छी,सलाहणिज्जत्तं । आरोवियभारक्वम-खंधो य सुओ तुमं जणिओ ॥२९६२॥ नियवंसपस्याणं, चिरपुरिसाणं कमो य अणुसरिओ । इय कयकिच्ची संपइ, परलोयहियं करिस्सामि ॥२९६३।। जं पुण बलविरियपरकमाण, सहलत्तणाऽऽइयं तुमए । पुव्विं ममोवइटुं, तं पि न जुत्तं जओ वच्छ! ॥२९६४॥
॥२३०॥