________________
संवेगरंगसाला
पितृकृता पुत्रस्य शिक्षा।
॥२२९|
न य लक्खिजइ एत्तो, मरिऊण पेच्च कत्थ गंतव्वं । एवंविहा य दुलहा, पुणो वि सद्धम्मसामग्गी ॥२९३९।। ता बच्छ ! न जावज वि, कवलजिइ मह जरापिसाईए । तणुपंजरमबलतं, वच्चंति न इंदियाई पि ॥२९४०॥ उढाणवलपरक्कम-वियलत्तणमवि न जाव आवडइ । ताव तुहाऽणुनाए, परलोयहियं पवामि ॥२९४१॥ अह कनकुहरकडुयं, विओगसंसूयगं गिरं सोचा । गिरिगरुयमोग्गरेणा-ऽऽहओ व्व पाहाणपडिओ व्व ॥२९४२।। मुच्छानिमीलियऽच्छो, ताविच्छसरिच्छआणणच्छाओ । उप्पन्नमैन्नुखलिरऽक्ख-राए वाणीए नियजणगं ॥२९४३।। सोगविगलंतनेत्तो, पुत्तो जंपेज ताय ! हा कीस । एवमऽकंडुडुमर-प्पायं वयणं समुल्लवसि ॥२९४४॥ अज वि न पत्थुयऽत्थस्स, को वि संपजईह पत्थावो। अज्झवसायाओ इमाओ, ताय! ता संपयं विरम ॥२९४५।। तो जणगो से जंपेज, पुत्त ! अच्चंतविणयपडिबंधो। संजायपलियसंग, ममोत्तिमंगं न कि नियसि ॥२९४६॥ संचलियसंचयऽडिं, न कायजट्टि पि किं पलोएसि । ईसिपयासे वि न कि, विचलंति देतपति पि ॥२९४७॥ लोयणबलियं नो नयण-जुवलियं किन पेहसे वच्छ ! । वलिसंतयं सरीरत्त-यं पि निनट्ठलायन्नं ॥२९४८|| पवरपरक्कमनिव्वत्त-णिजकोवजायसंदेहं । देहं बिंब व रविस्स, पच्छिमाऽऽसाविलंबिस्स
॥२९४९॥ पब्भट्ठलट्ठसोहं, न वा विभावेसि किं तुमं वच्छ ! । जेणाकालं जपसि, पत्थावे पत्थुयऽत्थस्स ॥२९५०॥ लघृण हि मणुयत्तं, जिणधम्मजुयं गिहीणमिणमुचियं । जं अब्भुजयजीविय-मंते अब्भुजयं मरणं ॥२९५१।। किश्च१de-geस. २. el.
॥२२९।।