SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला एकपौषधशालायां श्रावका पस्परमिलने गुणाः दर्शनकार्यद ॥२२६॥ पुच्छा य एकपोसह-सालामिलियाण होइ अन्नोन्नं । सइ निव्वहंतगेयर-धम्मक्खणगोयरा तत्तो ॥२८९७॥ तन्निव्वहणुववृहा, इयरेसुच्छाहणं सुयविहीए । इय पेरणीयपेरग-भावेण गुणुब्भवो परमो ॥२८९८॥ एतो च्चिय ववहारे वि, रायपुत्ताऽऽइयाण निद्दिष्टुं । धम्मक्खणस्स करण', पोसहसालाए एकाए ॥२८९९॥ एवं किर सुबहण वि, सुसावयाण सुधम्मकरणाय । पोसहसाला एक्का, जुत्त ति कयं पसंगण ॥२९००॥ पोसहसालादारं, गुरूवएसेण साहियं एयं । दसणकजदारं, दरिसेमि संपर्य किपि ॥२९०१॥ दसणकजं नेयं, चेइयसंघाइगोयर जमिह । अवितक्कियं कया वि हु, विसेसकिञ्च तहारूवं ॥२९०२।। तं पुण दुविहं इहई, अपसत्यपसत्यभेयओ जाण । तत्थाऽपसत्थगं तं, जे पडणीयाऽऽइदारेण ॥२९०३।। तित्थयरभवणपडिमा-भवंतभंगाऽऽइयाऽणुबद्धाणं । संघोबद्दवछोभगरूवं, पडणीयकयमऽहवा ॥२९०४॥ देवादायाऽऽइकरावणाऽऽइ-विसयं च जं पसत्थं तं । तत्थ दुगे वि हु रायाइ-दसणं संभवइ पायं ॥२९०५।। तं च न विणोवयारं, तदऽसंपत्ती जया उ अन्नत्तो । ता साहारणदवाओ, तं विचितेज उचियन्नू ॥२९०६॥ एवं च कए के के, न उभयलोगुब्भवा गुणा तस्स । इह लोयम्मि कित्ती, परलोए सुगइगामित्तं ॥२९०७॥ चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, एत्थ जयंतेण जहजोगं ॥२९०८॥ साहारणस्स जम्हा, चेइयभवणाऽऽइयं इमं चेव । वुत्तं दसगं विसओ, ता धन्नाणं खु एत्थ मई ॥२००९॥ इह होज कस्सइ मई, ठाणगदसगं इमं न हु कहिँपि । वुत्तं जिणुत्तसुत्ते, न परुत्तं पुण पमाणत्ते ॥२९१०॥ ॥२२६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy