SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला साधारणद्रव्यस्य विनियोगस्थानानि साधारणद्रव्यकरणविषये गुणाश्च । ॥२२७॥ स इमं वत्तव्यो हंत !, समुदियं नो कहिं पि भणियमिणं । भेएणं पुण सुत्ते, भणियं चिय बहुसु ठाणेसु ॥२९११॥ तह साहारणदव्वं, पयर्ड चिय ताव दंसियं सुत्ते । चेइयदव्वं साहा-रणं च इच्चाइवयणेहिं ॥२९१२॥ तस्स विणिओगठाणं पि, अत्थओ भणियमेव भवइ धुवं । इह पुण दसहा जिणमंदि-राऽऽइरूवेण तं चेव ॥२९१३।। विसयविभागेण फुडं, निरूवियं भव्वजणहियऽढाए । आगमविरोहविरहेण, कुसलबंधिकहेउ ति ॥२९१४॥ जिणभवणाऽऽइपयाणं, एककमि वि कया य पडिवत्ती । पुननिमित्तं जायइ, किं पुण ताणं समुदियाण ॥२९१५।। साहारण च दव्वं, आरंभंतस्स तदिणाओ वि । जिणभवणप्पमुहेसु, जायइ सव्वेसु पडिवत्ती ॥२९१६॥ जं तस्स साऽणुबंधो, पधावइ पढममेव समकालं । तव्विसयसव्वदन्व-कूखेत्ताऽऽइसु चित्तपडिबंधो ॥२९१७॥ तम्हा नियदवाओ, किचि विहवाऽणुसारओ चेव । परिचिन्तिऊण साहा-रणस्स पारंभगा जे उ ॥२९१८।। जे य अणि दियविहिणा, पइदिणमेयं नयंति परिवुटिं। परिवालयंति जे वि य, अचलियचित्ता महासत्ता ॥२९१९॥ जे वि य पुव्वुत्तकमेण, चेव जुंजंति त जहाजोगं । तित्थयरनामगोतं, कम्मं बंधंति ते धीरा ॥२९२०॥ पइदिणतव्विसयपवढ-माणमाणसविसेसपरिओसा । नारयतिरियगइदुर्ग, ते नूण नरा निरंभंति ॥२९२१२॥ संपजति कया वि य, न बंधगा अयसनीयगोत्ताण । जायंति य सविसेस, निम्मलसम्मत्तस्यणधरा ॥२९२२॥ थी पुरिसो वा पच्छा वि, तत्थ रित्थं नियं पयच्छइ जो । सो कल्लाणपरंपर-मवियप्पं पावए परमं ॥२९२३॥ इह लोगे चिय जायइ, नियजसपब्भारभरियभुवणयलो । पुण्णाऽणुबंधिसंपय-सामी भोई सुपरिवारो ॥२९२४।। ॥२२७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy