SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२२१॥ ॥२८३६॥ ॥२८३७|| ||२८३८|| तिसरं चउस्सरं बहुस्सरं च विहिणा लिहाविऊणं च । तप्पोत्थयाइं सुवियढ - संघट्टाणेसु डावे आ जे गहणधारणाए, पडुया ओयस्सिगो वईकुसला । पइभाइगुणसमेया, ताण समप्पेज्ज विहिपुब्वं आहारवसहिवत्थाऽऽइएहि, काऊणुवग्गहं ताग । सासगवन्ननिमित्तं, कुआ तव्यायणविहिं च अद्धरिसणीयमन्नेसि, सासणं कथमिणं कुणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्वी य अव्वोच्छित्ती जिणसासणस्स, भव्वाऽणुकंपणं अभयं । सत्ताण य ता एत्थं, पयट्टियन्वं जहासत्ति' पोत्थयदारं भणिऊण, भन्नई साहुदारमह तत्थ । वत्थाऽसणपत्तोसह - भेसज्जाऽऽइस मत्थं पि फासुयमकयमकारिय-मणणुमयं कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-वाण संजमकए देज्जा संजमपोसकए चिय, जड़ जड़दाणं कहं तयडाउ । एमेव पुढविकायाइ - हिंसणं होइ जुत्तं ति " संथरणम्मि असुद्धं, दोन्ह वि गिण्हंतदि तयाणऽहियं । आउर दिट्टंतेणं, तं चैव हियं असंथरणे " चोरहरिओवहित्तं, गाढगिलाणत्तमोमवत्तित्तं । एमाई अन्नं पि हु, अववायपयं पहुच पुणो वत्थाऽसणाइयाणं, ओसह मेसज्जमाऽऽइयाणं च । जड़ सव्वोवाएहि, अहागडाणं न संपत्ती तो कीयगडाऽऽईणि वि, संपाडेज्जा हु सपरसामत्था । अह अन्नत्तो तस्सत्ति-संभवो नेव से अस्थि ॥२८४३|| संपाडेज्जा इय अंतरम्मि, साहारणेण सो सम्मं । साहू वि ताणि गिण्हर, छडणचित्तो अवनाए जं उस्सग्गनिसिद्धाई, जाई दव्वाणि संथरे मुणिणो । कारणजाए जाए, सव्वाणि वि ताणि कप्पंति ॥२८४५ ॥ ||२८३९ ॥ ॥२८४० ॥ ॥२८४१ ॥ ॥२८४२ ॥ ॥२८४४॥ ||२८३२|| ॥२८३३॥ ॥२८३४॥ ||२८३५|| पुस्तक लेखनवाचने गुणाः साधुद्वारे औषधादि दानविधिः । ॥२२९॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy