________________
संवेगरंगसाला
२८१
सा
जिनबिम्बपूजनासंभवे
सति तत्पूजनोपदेशः पुस्तकद्वारं च।
॥२२०॥
होइ ति सयं दटुं, पुवुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे ॥२८१९॥ साहू व सावगो वा, सुनिउणवयणेहि पनवेज्ज जहा । इह तुम्हे चेव परं, एक्के धन्ना न अन्ने उ ॥२८२०।। जाण किर सभिवेसे, इयरूवाई विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराई तहऽन्न च ।२८२१॥ सव्वे वि पूयणिजा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अञ्चणिज्जा, तुम्हाणं देवसंघाया ॥२८२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूयंऽतरायकरणं, देवाणेमाइएहिं च
॥२८२३॥ वयणेहिं ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अन्नत्तो पूयाऽसं-भवे य साहारणं पि धणं. ॥२८२४॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूर्य धूवं दीवं च, संखसदं च कारेज्जा
॥२८२५॥ एवं च कए ठाणाऽणु-रागकारीण भव्यसत्ताण । कप्पदुमो व १उत्तो, नूणं गेहंऽगणे चेव ॥२८२६॥ दट्टुं पूयाऽइसयं, परमगुरूणं जिणाण बिबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा
॥२८२७॥ एवं पूयादारं, सम्म संखेवओ समकवायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ
॥२८२८॥ अंगोवंगनिबद्ध, अणुओगचउक्कओवओगि वा । जोणीपाहुडजोइस-निमित्तगब्भऽत्थमऽवरं वा ॥२८२९|| जं सत्थं जिणपवयण-परमुन्नइकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जइ लिहावेउ' ॥२८३०।। सयमसमत्थो अन्नो य, नत्थि जइ तल्लिहावगो कोई । ता साहारणदव्वेण, तं लिहावेज बुढिकए ॥२८३१।। १ उप्तः । मुजी.
॥२२०॥