SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला २८१ सा जिनबिम्बपूजनासंभवे सति तत्पूजनोपदेशः पुस्तकद्वारं च। ॥२२०॥ होइ ति सयं दटुं, पुवुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे ॥२८१९॥ साहू व सावगो वा, सुनिउणवयणेहि पनवेज्ज जहा । इह तुम्हे चेव परं, एक्के धन्ना न अन्ने उ ॥२८२०।। जाण किर सभिवेसे, इयरूवाई विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराई तहऽन्न च ।२८२१॥ सव्वे वि पूयणिजा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अञ्चणिज्जा, तुम्हाणं देवसंघाया ॥२८२२॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । पूयंऽतरायकरणं, देवाणेमाइएहिं च ॥२८२३॥ वयणेहिं ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अन्नत्तो पूयाऽसं-भवे य साहारणं पि धणं. ॥२८२४॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूर्य धूवं दीवं च, संखसदं च कारेज्जा ॥२८२५॥ एवं च कए ठाणाऽणु-रागकारीण भव्यसत्ताण । कप्पदुमो व १उत्तो, नूणं गेहंऽगणे चेव ॥२८२६॥ दट्टुं पूयाऽइसयं, परमगुरूणं जिणाण बिबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा ॥२८२७॥ एवं पूयादारं, सम्म संखेवओ समकवायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ ॥२८२८॥ अंगोवंगनिबद्ध, अणुओगचउक्कओवओगि वा । जोणीपाहुडजोइस-निमित्तगब्भऽत्थमऽवरं वा ॥२८२९|| जं सत्थं जिणपवयण-परमुन्नइकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जइ लिहावेउ' ॥२८३०।। सयमसमत्थो अन्नो य, नत्थि जइ तल्लिहावगो कोई । ता साहारणदव्वेण, तं लिहावेज बुढिकए ॥२८३१।। १ उप्तः । मुजी. ॥२२०॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy