________________
संवेगरंगसाला
॥२१९।।
जिनभवनकारणे
पृथिव्यादिहिंसासंभवेऽपि विशिष्टगुणाः जिनबिंबनिर्मापणे उपदेशश्च ।
रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ताउ । परिणामसुंदर च्चिय, चेट्ठा संवाहजोगे वि ॥२८०६॥ इय जिणभवणदारं, भणियं जिणबिंबदारमऽह भणिमो। तत्थ पुराऽइसु सव्वंग-संगयं अस्थि जिणभवणं ।।२८०७॥
किंतु न तत्थऽस्थिजिणिंद-बिंबमंतो जओ उ केणावि । तमवहीरियं व होज्जा, भग्गं व विलुगियं च तओ ॥
॥२८०८॥ पुव्वुत्तविहाणेणं, साहारणदव्यमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंब ॥२८०९॥ कारिता जिणबिंब, निरुवमरूवं ससि व सोमं च । पुबुत्तजिणगिहे तं, उचियविहीए पइद्वेज्जा ॥२८१०॥ तं च गुणरागिणो केई, पेच्छिउ उच्छलंतरोमंचा । बोहिं लभेज्ज अन्ने, जिणदिक्वं तम्मि चेव भवे ॥२८११।। जइ पुण अणज्जजणसंगएसु, खिजंतवत्थुपुरिसेसु । पच्चंतदेसवत्तिसु, सावगजणवज्जिएसुं च ॥२८१२॥ गामनगराऽऽगराइसु, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिं बं पुण सव्वंग-सुंदरं दरिसणीयं च ॥२८१३॥ तत्थ अणारियजणकीर-माणासायणाऽऽइदोसभया। तत्तो जिणालयाओ, तहट्ठियाओ वि कड्ढित्ता ॥२८१४॥ जिणबिंब अनम्मि वि, संचारेज्जो पुराइए उचिए । अन्नत्तो संचारण-सामग्गीए पुण अभावे ॥२८१५।। साहारणदवाओ, तस्सामग्गि करेज्ज जहजोगं । एवं च कए के के, न बोहिबीयाऽऽइणो सुगुणा ॥२८१६॥ इय जिणबिंबद्दारं, भणियं जिणपूयदारमऽह भणिमो । तत्थ सुचरियजणडूढत्त-पमुहगुणजुत्तखेत्तेसु ॥२८१७।। अणहं जिणिदंभवणं, अणहं जिणबिंबमावि परं किंतु । न कुओ वि पत्तियामेत्त-मावि तहिं किंपि पूयंगं ॥२८१८॥
॥२१९॥