SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२१८॥ ता अहमहुणा भंजेमि, एयकूषणं तहा कए य इमं । भवगत्तंऽतोणिवडिय-जणहत्थाऽऽलंबणं होही ॥२७९३।। इति चिंतिऊण जइ तं, सत्तो सयमेव सुंदरं काउं । ता एक्को चिय कुणेइ, सक्को काउ' अह न एको ॥२७९४|| ता अन्नेसि पि हु सावगाण, जाणावि तमऽत्थं तो । तन्विसयमऽभुवगर्म, कारावेजा भणिइकुसलो ॥२७९५।। अह जह सो तह ते विहु, असमत्था तत्थ पत्थुए अत्थे । अन्नो वि नथि तकज-कारओ कोविजइ ताहे ॥२७९६॥ इह अंतरम्मि साहा-रणस्स दव्वस्स होइ तं विसओ। न हु साहारणदव्यं, वएज धीमं जहकहंपि ॥२७९७।। सीयंतजिणगिहाइ वि, नो वट्टेजा अओ उ अन्नत्तो । दवाऽभावे साहा-रणं पि विवेजसु तहाहि ॥२७९८॥ जिन्न नवीकरेजा, सिन्न पुण संठवेज ल्हसियं च । पुणरवि संपधरेजा, सडियं च पुणो वि संधेजा ॥२७९९॥ पडियं समुद्धरेजा, लिपावेजा य विगयलेवं च । विगयछुहं च २छुहावेज, देज्ज पिहणं च अपिहाणे ॥२८००॥ तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय-खंडिच्छिईच पायारं ॥२८०१॥ एमाईयं अन्न पि, तग्गय परिविसंठुलं दटुं । सम्मं समारएज्जा, सव्वं सबप्पयत्तेण ॥२८०२॥ साहारणदव्वेण वि, तं जिणगिहमुद्धरावियं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए ॥२८०३॥ पुढवाइयाण जइ वि हु, होइ विणासो जिणिंदगिहकरणे। तब्बिसया तह वि सुदिद्वि-णोऽस्थि नियमेण अणुकंपा ॥ ॥२८०४॥ ___एयोहि तो बुद्धा, विस्या रक्ख ति जेण पुढवाई । तत्तो निव्याणगया, अबाहगा आभवमिमाणं ॥२८०५॥ १ रिन्न' = शीर्णम् । २ सुधयेत् = धवलयेत् । जीर्णजिनचैत्यस्य अवयवानां वर्गनं साधारणद्रव्येणापि चैत्योद्धरणे गुणरागिणां बोधिलाभः। ॥२१८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy