SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२१७॥ सं. रं. १९ ॥२७८० ॥ ॥२७८१ ॥ ।।२७८२ ।। ॥२७८४॥ ।।२७८५ ।। ॥२७८६॥ पडिवंधपरिच्चाएण, दव्वखेत्ताऽऽइएस विहरंता । तह सावगा वि वाणिञ्ज - तित्थ जत्ताऽऽइकज्जेण मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण मम्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । गामदुवारब्भासाइ- संठियं परिणयंति जणं तव्वयणाओ अस्थि त्ति, सम्ममऽवगम्म जिणगिहाऽऽयं । गच्छंति तत्थ विहिणा, पमोयभरपुलइयसरीरा ||२७८३ || जइ ताव थिरा ता पढम - मेव चिअवंदणं जहुत्त विहि । काऊणं जिणगेहम्मि, १ भग्गलुग्गाइ पेहंति अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउ पच्छा । तस्सडियपडियमंगं, पेहंति होज तं कह वि तत्तो कुणंति सामत्थ-संभवे सावगा उ तच्चितं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं अहवा सदेसपरदेस - गामनगराऽऽगराइठाणेसु । सच्चरियजणाऽऽइन्नेसु, सावगेहि विरहिए परिदुब्बलसावगसंग - एसु वा उदयिवत्थुपुरिसेसु । जं होज जिणघरं जिष्ण-सिष्णपरिसडियपडियाई ॥ २७८८।। विहडियसंधिचयं वा, परिखीगदुवारदेसपिहणं वा । देसणपयट्टमुणिजण - मुहाउ तं अहव लोगातो सोच्चा किंपि कहिं पिव, दटुं सयं सावगो विचिंतेजा । अणुरत्तअट्ठिमिजो, जिणसासणभत्तिरागेण केणावि पुननिहिणा, इयरूवजिणालयं कुर्णतेण । परिपुंजिऊण धरिओ, नियजसपसरो अह' मन्ने किंतु इय निवडघडणे वि, अहह ! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्वपयत्था भवसमुत्था ||२७९२ ॥ १ रुग्ण = जीर्णम् । ॥२७८७।। ॥२७८९ ॥ ॥। २७९० ॥ ।।२७९१ ।। अनियतविहार चर्यायां जीर्णजिनचैत्यदर्शने तदुद्धरणम् । ॥२१७॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy