________________
संवेगरंगसाला
॥२१७॥
सं. रं. १९
॥२७८० ॥
॥२७८१ ॥ ।।२७८२ ।।
॥२७८४॥
।।२७८५ ।।
॥२७८६॥
पडिवंधपरिच्चाएण, दव्वखेत्ताऽऽइएस विहरंता । तह सावगा वि वाणिञ्ज - तित्थ जत्ताऽऽइकज्जेण मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण मम्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । गामदुवारब्भासाइ- संठियं परिणयंति जणं तव्वयणाओ अस्थि त्ति, सम्ममऽवगम्म जिणगिहाऽऽयं । गच्छंति तत्थ विहिणा, पमोयभरपुलइयसरीरा ||२७८३ || जइ ताव थिरा ता पढम - मेव चिअवंदणं जहुत्त विहि । काऊणं जिणगेहम्मि, १ भग्गलुग्गाइ पेहंति अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउ पच्छा । तस्सडियपडियमंगं, पेहंति होज तं कह वि तत्तो कुणंति सामत्थ-संभवे सावगा उ तच्चितं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं अहवा सदेसपरदेस - गामनगराऽऽगराइठाणेसु । सच्चरियजणाऽऽइन्नेसु, सावगेहि विरहिए परिदुब्बलसावगसंग - एसु वा उदयिवत्थुपुरिसेसु । जं होज जिणघरं जिष्ण-सिष्णपरिसडियपडियाई ॥ २७८८।। विहडियसंधिचयं वा, परिखीगदुवारदेसपिहणं वा । देसणपयट्टमुणिजण - मुहाउ तं अहव लोगातो सोच्चा किंपि कहिं पिव, दटुं सयं सावगो विचिंतेजा । अणुरत्तअट्ठिमिजो, जिणसासणभत्तिरागेण केणावि पुननिहिणा, इयरूवजिणालयं कुर्णतेण । परिपुंजिऊण धरिओ, नियजसपसरो अह' मन्ने किंतु इय निवडघडणे वि, अहह ! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्वपयत्था भवसमुत्था ||२७९२ ॥ १ रुग्ण = जीर्णम् ।
॥२७८७।।
॥२७८९ ॥
॥। २७९० ॥
।।२७९१ ।।
अनियतविहार
चर्यायां
जीर्णजिनचैत्यदर्शने
तदुद्धरणम् ।
॥२१७॥