________________
संवेगरंगसाला
॥२१६।।
प्रतिमानां जघन्योत्कृष्टकालमानं तत्समाप्तौ कर्तव्योपदेशश्च ।
एगारसीए एसो, खुरेण लोएण वा वि मुंडसिरो । रयहरणोवग्गहधारी, समणभूओ ददं विहरे ॥२७६६॥ नवरं सयणसिणहे, अव्वुच्छिन्ने तहाविहे कहवि । सन्नायसन्निवेस, दह्र वच्चेज नियसयणे ॥२७६७। तत्थ वि सो आहारं, साहू विव एसणाए उवउत्तो । कयकारियाऽणुमोयण-विवज्जियं चेव गिण्हेजा ॥२७६८॥ अह तस्सभिगमणाउ, पुव्वाउत्तं तु भत्तसूयाई । कप्पइ आहारगयं, पच्छाउत्तं तु नो कप्पे ॥२७६९।। तस्स य मिक्खट्ठाए, घरप्पविट्ठस्स जुञ्जए वोत्तुं । पडिमोवगयस्स महं, मिक्खमहो देह गिहिणो त्ति ॥२७७०॥ एवं च विहरमाणो, को सि तुम इय परेण सो पुट्ठो । सड्ढो सावंगपडिमा-पडिवन्नो हं ति पडिभणइ ॥२७७१॥ एवं उक्कोसेणं, एक्कारस-मास जाव विहरेइ । एगाहादियरेणं, सेसासु वि इय जहन्नेणं
॥२७७२।। सम्मत्तासु य एयासु, कोवि धीरो गहेज पव्वज्ज । अन्नो गिहत्थभावं, वएज पुत्ताऽऽइपडिबधा ॥२७७३।। IN गेहडिओ य संतो, पायं पम्मुक्कपाववावारो । सइ सामत्थे सीयंत-जिणगिहाऽऽई पडियरेजा ॥२७७४।। तदऽभावे साहारण-दव्ववएण वि करेज तच्चितं । साहारणऽत्थविणिओग-विसयमिय नवरि जाणेजा ॥२७७५।। जिणभवणं १ जिणबिच २, तह जिणबिंबाण पूयणं तइयं ३ । जिणपवयणपडिबदाई, पोत्थयाणि य पसत्थाई ४ ॥२७७६।। निव्याणसाहगगुणाण, साहगा साहुणो, य ५ समणीओ ६। सद्धम्मगुणाऽणुगया, सुसावगा ७ साविगाओ तहा८ ॥२७७७।। पोसहसाला ९ दंसण-कजं पि तहाविहं भवे किपि १० । एवं दस ठागाई. साहारणदबविसओ ति ॥२७७८॥ तत्थ य समणा अणियय-विहारचरियाकमेण जहसुत्तं । अणुपुब्वेण पुराईसु, मास-चउमासकप्पेण ॥२७७९।।
I
I
॥२१६॥