________________
संवेग
16
रंगसाला
देवगुदि
स्वरूपं दर्शनप्रतिमाविषयकद्रव्य
क्षेत्रादिस्वरूपं च ।
॥२१॥
नो मे संपइ कप्पइ, कुतित्थपडिबद्धदेवलिंगीसु । देवगुरुणो त्ति काउं, पडिवत्ती धम्मबुद्धीए ॥२६९८॥ नो मह तेसु पओसो, मणयं पि न भत्तिमेत्तमवि किंतु । देवगुरुगुणविओगा, तेसु उदासत्तणं चेव ॥२६९९।। को नाम किर सकन्नो, कणगगुणविवजिए विवत्थुम्मि। कणगंति मई कुजा, कणगऽत्थी जइ वि सो गाढं ॥२७००। नहि अकणगं पि संत, जणेण गहियं पि कणगबुद्धीए । कणगप्पओयणाई, साहेउमऽलं परं वत्थु ॥२७०१॥ गयरागदोसमोहत्तणेण, देवस्स होइ देवत्तं । तच्चरियाऽऽगमपडिमाण, दंसणा तं च विन्नेयं ॥२७०२॥ सिवसाहगगुगगणगउरवेण, सत्थऽत्थसम्मगिरणेण । इह गुरुणो वि गुरुत्तं, होइ जहत्थं पसत्थं च ॥२७०३॥ एवं नियनियलक्षण-लक्खियफुडदेवगुरुसरूवस्स । तत्थुत्ततत्तपडिवत्ति-रूवसम्मत्तपडिमा मे ॥२७०४॥ भवउ दव्वविसुद्धा, दुल्लभगुणप्पहाणदव्वेहिं । सत्तीए दंसणं गाणं, गउरवेणं पगिट्टेणं
॥२७०५॥ खेत्तविसुद्धा सव्वत्थ, देवगुरुगोयरा हु पडिवत्ती । तुल्ल च्चिय मज्झ परं, सीयंतेयरविभासाओ ॥२७०६॥ कालविसुद्धा सा निर-इयारपरिपालणेण जाजीवं । भावविसुद्धा वि दढं, हटुप्पटुत्तणं जाव ॥२७०७॥ अहवा भावेणेवं, साइणिगहपमुहदोसगयसन्नो । उम्मत्तुक्खयचित्तो य, जाव न भवामि कि बहुणा ॥२७०८।। जाव य दंसणपडिमा-परिणामो कह वि नोवघायवसा । परिवडइ ताव मझ, सणपडिमा इमा होउ ॥२७०९॥ एत्तो संकं संखं, वितिगिच्छं तह कुतित्थिसत्थस्स । संथवपसंसणाइ य, वञ्जइस्सामि जाजीवं ॥२७१०॥ नरवइगणबलदेवय-अमियोमा एत्थ मोकला मज्झ । वित्तिअभावो पिइमाइ-पमुहगुरुनिग्गहो य तहा ॥२७११।।
॥२१॥