________________
संवेग
रंगसाला
दर्शनप्रतिमा
स्वीकारः मिथ्यात्वत्यागस्वरूपं च ।
॥२१०॥
नणु जो निसग्गओ वा, अहिगमओ वा वि जायसुहबोहो । देवगुरुतत्तगोयर-गरुयविवज्जासजणगं ति ॥२६८४॥ नाऊणं मिच्छत्तं, पच्चक्रखइ देसणं पवजइ य । तं पइ पडिवत्तिकमो, को णु भवे भण्णए एसो ॥२६८५॥ स महप्पा दंसणनाण-पमुहगुणरयणरोहणगिरीणं । सुगुरूण भत्तिसारं, कयप्पणामो पयंपेइ . ॥२६८६॥ तुम्ह समीवे भंते !, करणेणं कारणेणऽणुमईए । मणवायाकाएहिं, जावजी पि मिच्छत्तं
॥२६८७॥ पञ्चक्खिऊण नीसेस-मोक्खसंपाडणेक्ककप्पतरूं । जावजीवं सम्म, सम्मत्तं संपवजामि
॥२६८८॥ अजप्पमिई मज्झं, जावजीवं पि परमभत्तीए । सम्मत्तसंठियस्स, होउ इमा भावपडिवत्ती
॥२६८९॥ अंतरअरिहणणाओ, देवो अरिहं खु देवबुद्धीए । निव्वाणसाहगगुणाण, साहणा साहुणो गुरुणो ॥२६९०॥ जिणपहुपणीयजीवाऽऽइ-तत्तमयसमयसत्थसदहणं । निव्वुइपुरप्पयाणे, पउणप्पयवीपडिसमाणं
॥२६९१॥ होउ य मे पईदिण-मुचियपूयपुव्वं जिणि दवंदणयं । सुसमाहियमणवइकाय-वित्तिणो तिसु वि संझासु ॥२६९२॥ धम्माऽभिप्पारण य, न कप्पए कि पि मह समायरिउ । लोइयतित्थेसु ण्हाण-दाणपिडप्पयाणाऽऽई ॥२६९३॥ तह अग्गिहुणणकिरिया, घडिवाहडिगाऽऽइजुत्तहलदाणं । संकंतिगहणदाणं, कन्नाहलविसयदाणं च ॥२६९४॥ संडपरिणयगकरणं, तिलगुलकणगकयघेणुदाणं च । कप्पासपवागोलोह-पमुहदाणं तहऽन्न पि ॥२६९५॥ धम्ममईए नाऽहं, दाहं जम्हा अधम्मविसए वि । धम्ममईए निवेसो, नासइ पतं पि सम्मत्तं ॥२६९६।। जं सम्मत्त सुत्ते, अविवजासो मईए निविट्ठो । सो पुण पुव्वुत्तेसुं, पवत्तमाणस्स कह होइ ॥२६९७॥
॥२१०॥