________________
संवेगरंगसाला
चित्तमनोरथचिन्तनम् ।
॥१९६॥
जम्माउ चिय निष', धम्मे चिय किश्चबुद्धिणो धणियं । परलोयविसयकिच्चेसु, चेव संजायइ पविती ॥२५०३॥ आसापिसाइयाविणडियस्स, अम्हारिसस्स तुच्छस्स । सव्विवरीयस्स भवा-मिनंदिणो पुण इमा कुमई ॥२५०४॥ एयं न सुयं दि8 पि, नेवमेयं तु नेव अणुभूयं । कत्थवि कयावि सुविणे वि, अहह ! विहलो गओ जम्मो ॥२५०५।। ता ताव इममिममहं, इह तहिं तं च तं च माणेमि । तदसंमाणणजणियं, जेण ण दुक्खं खुडुक्कर मे ॥२५०६।।
. अहवा इमं तयं पि य, अणुभूयं किंतु परिमियं कालं ।।। ... ता ताव किपि कालं, करेमि पंछाऽणुरूवमऽहं ॥
॥२५०७॥ कालाइक्कमणेण य, पच्छा वोच्छिन्नवंछरिंछोली । सीईभृओ जं जं, काहं तं तं सुहं होही को नाम किर सकन्नो, करेज्ज एवं वियप्पणमजुत्तं । पयईए चिय करिकलह-कन्नपालीचले जीए ॥२५०९॥ तहाएयं करेमि इण्डिं, एयं काऊण पुण इमं कल्ले । काहामि को विचिंतइ, सुमिणयतुल्लम्मि जियलोए ॥२५१०॥ अन्नं चजइ ता तत्तगवेसी, ता अणणुभवे वि माणियं सव्व' । अह न तहा ता तम्माण-णे वि सव्वं अणणुभूयं ॥२५११।। जओहियइच्छियाई जह जह, संपजंतीह कह वि जीवाण । तह तह विसेसतिसियं, चित्तं दुहिय चिय वरायं ॥२५१२॥
॥१९६॥