SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला धर्मजागरिकास्वरूपम् । ॥१९५॥ कारियजिणि'दभवणो, पयट्टियाऽणेगधम्मठाणो य । लोगदुगसलहणिज-ट्टिईए किच्चेसु वदृ'तो ॥२४८९।। मंदीकयविसयरई, धम्मे च्चिय णिच्चबद्धपडिबन्धो । अस्थोवजणगिह-विविहकञ्जवासंगविरयमणो ॥२४९०|| सो अन्नया कयाई. 'पुव्वाऽवररत्तकालर:मयम्मि । जागरमाणो सम्मं, सुपसन्नो धम्मजागरियं . ॥२४९१॥ गुरुसंवेगपरिगतो, भववासुब्बिग्गमाणसो धणियं । आसन्नभाविभद्दो, निउणं एवं विचिन्तेइ ॥२४९२॥ अणुकूलकम्मपरिणति-वसेण केणाऽवि अह उ ताव मए । अइदुल्लहो विलद्धो, जम्मो विउलुजलकुलम्मि ॥२४९३।। अन्ननगुणगणाऽऽरोवणेक्क-रसियंतकरणवित्तीण । जाया पुणो वि दुलहा, माया वित्ताण संपत्ती ॥२४९४।। दिट्ठसुयसत्थपरमऽत्थ-गहणनिउणा य तप्पभावेणं । बुद्धिविजाविनाण-पयरिसो वि य महं जातो ॥२४९५।। निजभुयजुयलबलजिय-मऽणवजमध्वञ्जवज्जियविहीए । विनिओइयं जहिच्छं, दविणं पि हु उचियठाणेसु ॥२४९६॥ भुत्ता य कामभोगा, अभग्गपसरं मणुस्सपाउग्गा । निफाइया य पुत्ता, तदुचियकायव्वमावि विहियं ॥२४९७॥ एवं सम्माणियसयल-इहभवाविकखणिजभावस्स । इहभवियभूरिसद्दाऽऽइ-विसयसम्माणणाविसयं ॥२४९८॥ आलम्बणभरियस्स वि, इमस्स दुल्ललियमामगजियस्स । अहुणा वि किर किमऽणं, विजइ आलंबणहाणं ।।२४९९।। जं नेगंतेणं चिय, चिन्तामणिकप्पपायवऽब्भहिए । विसयाऽऽसत्ति मोत्तुं, धम्मे च्चिय निच्चलो होमि ॥२५००॥ अहह ! कुसलस्स कस्स. वि, विवेगसारस्स भविउकामस्स । पयइगरुयस्स बाद, भववासुविग्गचित्तस्स ॥२५०१॥ संते वि हु भोगाणं, समग्गसामग्गिसमुदए सवसे । तदऽवत्थुचिंतणाओ, तदपवित्तिप्पहाणस्स ॥२५०२॥ ॥१९५॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy