________________
॥२४७७॥
संवेगरंगसाला
राजद्वारसमाप्तिः परिणामद्वारे इहपरभवगुणचिन्तादीनि ___अष्टौ प्रतिद्वाराणि।
॥१९४॥
साहूण वसहिदाणे, तब्बहुमाणा विसुद्धिभावेणं । अकलंकचरणसेवा, कम्मखओ निव्वुई य भवे तहासोम्ममुणिर्दसणेणं, केई तद्धम्मदेसणाए परे । तक्यदुक्करकिरियं, दट्टणऽन्ने पबुज्झन्ति बुद्धा अन्ने पडिबोहयंति, कारिन्ति चेइयघराई । साहम्मियवच्छल्लं, करेन्ति साहूण विहिदागं एवं तित्थविवइटी, थिरया सेहाण तित्थर्वन्नो य । जीवाणमऽभयदाणं, तम्हा एयम्मि जइयव्वं एवं सुगुरुसमीवा-दाऽऽयनिय भूवई विसिडेसु । वट्टे जा किच्चेसु, निच्च पि कयं पसंगण इय करणसउणिपंजर-तुलाए संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । रायाभिहाणमेयं, पडिदारं अट्ठमं भणियं पुव्वुत्तगुणगणाऽलं-किओ वि न विणा विसेसपरिणामं । आराहेउं पारइ, पत्थुयमाऽऽराहणं जीवो ता परिणामदार, एत्तो भन्नइ दुहा य त होइ । गिहिसाहुगोयरत्तेण, तत्थ गिहिवग्गविसयस्स
इहपरभवगुणचिन्ता १, सुयसिक्खा २ कालविगमणं चेव ३ ।
। सुयबोहणं च ४ सुट्ठिय-घडणा ५ आलोयणादाणं ६॥ आउपरित्राणं पि य ७, अणसणसंथारदिक्खपडिवत्ती ८ । अट्ठप्पडिदाराई, इमाइं परिणामदारस्स। 'तत्थ य इहभवपरभव-गुणचिन्तादारमेवमऽवसेयं । किर पुव्वदंसियगुणो, राया सामन्नमणुओ वा Pin २. fu.
॥२४७८॥ ॥२४७९॥ ॥२४८०॥ ॥२४८१॥ ॥२४८२॥ ॥२४८३॥ ॥२४८४॥ ॥२४८५।।
॥१९४॥
॥२४८६॥ ॥२४८७॥ ॥२४८८।।