SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ संवेग रंगसाला सम्मेतगिरि वरोपरि जिनपूजनं, स्तुतिः मुनिदर्शनं ॥१८॥ एवं निसामिऊणं, अञ्चतं जायचित्तपरितोसो । सो देहं चइउमणो, चलितो तित्थं ति काऊण ॥२३३१॥ गयणग्गलग्गदीहर-करालसिहरोवरुद्धदिसिपसरं । अह उवउत्तो सम्मं, सणियं सणियं तमाऽरूढो ॥२३३२॥ कयकरचरणविसुद्धी, सरसिरुहाई गहाय सरसीओ । अंसुयसंजमियमुहो, अजियाऽईणं जिणि दाणं ॥२३३३॥ मणिरयणभासुराणं, पडिमाणं कतिसलिलधोयाणं । फालियसिद्धसिलाण य, पूयापब्भारमुवस्यह ॥२३३४॥ जिणपायपूयसुहसिद्ध-खेत्तगुणवड्ढमाणसुहभावो । आणन्दसंदिरच्छो, थुई च इय काउमाऽऽहत्ती ॥२३३५॥ इह निहणियमोहा-ऽणतकालप्परूढं । पबल जणणमच्चू-वेल्लिमुल्लूरिऊणं । दरिसियसिवमग्गा, जे गया सिद्धिवासं । सिवमध्यलमणंतं, ते जिणि दा जयंति ॥ ॥२३३६।। पयपणइपभावे-णपि जेसि असेस-प्पवरसुहसणाहा हुंति लीलाए भव्वा । निययकरयलं वा-ऽऽलोइयाऽलोयलोया, तिहुयणजणपुजा ते जिणिन्दा जयंति ॥२३३७।। इय थोऊण जिणि दे-समुच्चगिरिसिहरमध्वरमारुहइ । रोगघुणजजरं देह-मुज्झिउं जाव परितुट्ठो ॥२३३८॥ ताव सरइंदुसुंदर-पसरंतुद्दामकतिपन्भारं । सीलंगभरकंतं व, दूरमोणवियकायलयं ॥२३३९।। हेट्ठामुहलंबियदीह-बाहुकरनहमऊहरज्जूहिं । नरयावडनिवडियपाणि-लोयमाऽऽगरिसयंत व-३२. ॥२३४०॥ अमराचल निच्चलचलण-अंगुलीविमलकं तिनहमिसओ । खतिपमोक्खं दसविह-मुणिधम्मं पिव पयासंतं ॥२३४१।। फालिहमणिरुहरप्पह-गिरिकंदरसंठियं सुदित्ततणु । साहुं उस्सग्गगयं, पेच्छइ सुहनिवहभूमि व ॥२३४२।। ॥१८॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy