SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥ १८२ ॥ ता एत्थ निवसिउ मे, खणं पि न खमं विणट्ठदेहस्स । खलसविलासञ्च्छीहि निच्च पेच्छिजमाणस्स ॥ २३२१॥ तो रयणीए अनिवेइऊण, नियपरियणस्स वि सवत्तं । गंतु जत्रा पयट्टो, पुव्वदिसा हुत्तमेगागी ||२३२२|| अच्चतं विमणमणो, सणियं सणियं कमेण गच्छंतो । अन्नऽन्ननगाऽऽगरनगर - गामनियरं च पच्छंतो ||२३२३|| सम्मेयमहागिरिपरि-सरम्मि पत्तो पुरम्म एगम्मि । लोगो य पुच्छिओ तत्थ, को गिरि भन्नइ इमो ति ॥ २३२४ ॥ लोगेण जंपियं मुद्ध !, दूरदेसाऽऽगयत्तणेग इमं । रविमित्र सुविस्सुयं पि हु, जइ पुच्छसि ता निसामेसु ।। २३२५ ।। सम्मेयमहागिरिराउ एहु !, जहिं जिणसमूहु परिचत्तदेहु । निव्वाणह पत्तु सुरासुरेहिं', थुव्वंतु भत्तिभरनिव्भरेहिं ॥ २३२६ ।। पवणुल्लसंततरुपल्लवेहिं', सव्वायरेण नाव करेहिं । आराहणत्थु पहि इन्त भव्व, जो विहगरवेहि निमंतइ व्व ॥ २३२७॥ नासग्गनिवेसियच खुलक्खु, थेवं पि देहसोक्खाणऽवेक्खु । एगग्गचित्तु निव्विग्घु जित्थु, परमवखरु झायड़ जोगिसत्थु || भूमिगुणेण जहि मुक्कवेर, कीलंति दुट्ठसत्ता वि पउर । मुद्धा विजेत्थु कयपाणचाय, देवत्तणु पावहिं गयविसाय ॥ अइम्मयगुणरंजिय, पडिभयवञ्जियः विलसहि' जहि किन्नरमिहुण । सव्वोउयकुसुमसमुद्धर, फलभरमणहर; चाउद्दिसि छअंति ॥२३२८|| ॥२३२९॥ 11 २ इव । ३ पावहिं = प्राप्नुवन्ति । १ स्ववार्ताम् ||२३३०|| नगरीत्यागेन गच्छता सम्मेतगिरिवरप्राप्तिः देहत्यागाय आरोहणं च । ॥१८२॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy