________________
संवेगरंगसाला
असूयया अपरमात्रा ताराचंद्रस्य कार्मणदानेन
॥१८॥
विरूपाङ्ग
प्राप्तिः।
अच्छरियं पुण तं जं, उवरोहेणाऽवि वसहिदाणाओ । अणवस्यसाहुदंसग-ईसि पडिबन्धभावेण ॥२३०९॥ अहमगइमुवगओ वि हु, पमायमयमोहिओ वि मुद्धो वि । पडिबुद्धो कुरुचंदो, जाई सरिऊण सयमेव ॥२३१०॥ तहाहिकुलभवणं व सिरीए, अच्छरियाणं पि जम्मभूमि व्व । विजाणमागरो इव, सावत्थी, नाम आसि पुरी ॥२३११।। तत्थ य नमंतपत्थिव-सिररयणपहापहासिपयजुयलो । नामेणाऽऽइवराहो भुवणपसिद्धो महीनाहो ॥२३१२॥ तस्स य अप्पडिमगुणो, रूवेण वम्महो व पच्चक्खो । समरंगणरणपरिहत्थ-याए जिण्हु व्व विण्हु व ॥२३१३॥ ताराचंदो नामेण, अत्तओ रायलक्खणाऽणुगतो । नियजीयनिव्विसेसो, कुरुचंदो नाम से मित्तो ॥२३१४॥ अह सो ताराचं'दो, जुवरायपयप्पयाणकामेण । इयरकुमारेहितो, सविसेसं पेहिओ रन्ना
॥२३१५॥ अह निवसिणिद्धसवियास-चक्खुविक्खेवगोयरीभूयं । दटुं सवत्तिजणणीए, रायसन्निहिनिसन्नाए ॥२३१६॥ निययसुयरजविग्धं, विभावयंतीए निहुयमेगंते । भक्वविमिस्सं कम्मण-मुवणीयं तस्स हणणट्ठा ॥२३१७॥ अविगप्पिऊण तेण य, उवभुत्तं अह तदुत्थदोसेण । रूवबलंगविणासी, पाउन्भूओ महावाही ॥२३१८॥ तेण य विहुरमसारं, दुगुंछणिज्जच पेच्छिय सरीरं । अचंतसोगवत्यो, ताराचंदो विचितेइ ॥२३१९॥ अधणाण गरुयरोगाऽऽउराण, नियसयणपरिहवहयाण । मरणमहवऽन्नदेसे, गमणं जुञ्जइ सुपुरिसाण ॥२३२०॥ e Run
॥१८१॥