________________
संवेगरंगसाला
वसतिदानस्य इहलोक| परलोकयोः
फलम् ।
॥१८॥
मणिमयमहंतभासंत-भित्तिविच्छित्तिचित्तारइजणए । सुविसालसालभंजिय-मैत्तालंबाइसयकलिए ।।२२९६॥ नाणामणिघडणुब्भड-थंभसहस्सूसियम्मि रयणयले । अणवरयरयणमणिकंत-किरणभरनिब्भरुजोए ॥२२९७॥ गयणंऽगणसंलग्गऽग-तुंगतोरणमणाभिरामिल्ले । धुव्वंतवलधयवड-मालाकलिए परमरम्मे
॥२२९८॥ आएसाऽणंतरतुर-माणअणुरत्तकिकरसुरड्ढे । ललमाणजणियनयण-च्छेणऽच्छराजणसमाइन्ने
॥२२९९॥ वररयणकणगमणिमय-सयणाऽऽसणछत्तचमरभिंगारे । तह पंचवन्नमणिरयण-कुसुमदेवंऽसुयसमिद्धे ॥२३००|| चिंताऽणंतरसमकाल-संमिलंताऽणुकूलसयलऽत्थे । सव्वुत्तमे विमाणे, जायति देवो महिड्ढिओ ॥२३०१॥ तत्तो य चुओ संतो, उदग्गसोहग्गरूवधारी य । जणमणनयणाऽऽणंदी, निरुवक्कमदीहनिरुयाऽऊ ||२३०२।। लायन्नपुग्नगत्तो, बंदियणुग्घुस्समाणगुणनिवहो । मणिकणगरयणसयणा-सणवपासायतलललणो ॥२३०४॥ संपजमाणमाणस-समीहियऽत्थो महाविभूइल्लो । सव्वाऽइसयनिहाणं, दिसि दिसि पसरंतजसपसरो ॥२३०५।। पुन्नाऽणुबंधिपुन्नो, अखंडछकखंडभरहभोत्ता य । होज्जेह चक्कवट्टी, राया वाऽखंडमंडलिओ ॥२३०६॥ तदमच्चो वा सेट्ठी, सत्थाहो वा महिन्भपुत्तो वा । संपाविऊण परमे, चारित्तगुणे ततो धन्नो । ॥२३०७॥ तेणेव भवेणं सो, तिहि सत्तहि, वा भवेहिं नियमेणं । काऊण' कम्मखयं, खिप्पं मोक्ख पि पाउणइ ॥२३०८|| इय भावसारवसही-दाणेण नरिंदपुन्नमश्कलंक । वंछियपूरणपवणं, जं जायइ तं किमऽच्छरियं ॥२३०९॥ १२). २ dra Tai 30 3 4 3GRA SHedult
॥१८॥