________________
a.
.
संवेग
रंगसाला
॥१६९॥
पञ्चागयसुहभावो, सो च्चिय इह उज्जओ मुणिगुणेहिं । परिवारिजइ सज्जो, उभयऽत्थ वि सेलगो नायं ॥२१५०॥
शैलकदृष्टान्ते तहाहि
शुकसूरेः
||आगमनं देशना सेलगपुरम्मि नगरे, आसी निवो सेलगो पुरा तस्स । पउमावई य देवी, ताण सुओ मड्डुगो नाम ॥२१५१।।
शैलकस्य थावच्चापुत्तमुणिन्द-चलणसेवोवलद्धजिणधम्मो । सो राया नयसारं, मुंजइ निरवञ्जरजसुह ॥२१५२॥ प्रव्रज्यायै एगम्मि य पत्थावे, थाबच्चाऍत्तमरिपयवित्ती । सुयसूरी विहरंतो, समागओ तत्थ नयरम्मि
॥२१५३॥
गमनम् । मियवणउजाणम्मि य, समोसढो मुणिजणोचियपएसे । मुणियाऽऽगमो य राया, समागतो वन्दणनिमित्तं ॥२१५४॥ तिपयाहिणापुरस्सर-मह तच्चलणुप्पले नमंसित्ता । हरिसवसपुलइयंगो, आसीणो धम्मसवणऽत्थं ॥२१५५।। मुणिवइणा वि हु संसार-परमनिव्वेयकारिणी तस्स । विसयविरागुप्पायण-पवणा संमोहनिम्महणी ॥२१५६।। संसारसमुत्थसमत्थ-वत्थुविगुणत्तपयडणपहाणा । धम्मकहा सुइसुहवयण-वित्थरेणं कया सुचिरं ॥२१५७॥ पडिबुद्धो नरनाहो, परमपमोउब्भवन्तरोमंचो । गुरुचरणे पणमित्ता, जंपिउमेवं समाढत्तो
॥२१५८॥ भयवं ! जाब नियसुयं, ठवेमि रजम्मि ताव तुह पासे । उज्झित्ता रजमऽहं, पन्चज्ज संपवजामि ॥२१५९॥
।।१६९॥ जुत्तमिणं जाणियभवठितीण, तुम्हारिसाण नरनाह !। ता एत्तो पडिबन्धं, मा काहिसि थेवमऽवि एत्थ ॥२१६०।-|| एवं गुरुणा अणुसासिओ य, राया गओ सगेहम्मि । निययपयम्मि निवेसइ, मड्डुगनामं वरकुमारं ॥२१६१॥