SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ a. . संवेग रंगसाला ॥१६९॥ पञ्चागयसुहभावो, सो च्चिय इह उज्जओ मुणिगुणेहिं । परिवारिजइ सज्जो, उभयऽत्थ वि सेलगो नायं ॥२१५०॥ शैलकदृष्टान्ते तहाहि शुकसूरेः ||आगमनं देशना सेलगपुरम्मि नगरे, आसी निवो सेलगो पुरा तस्स । पउमावई य देवी, ताण सुओ मड्डुगो नाम ॥२१५१।। शैलकस्य थावच्चापुत्तमुणिन्द-चलणसेवोवलद्धजिणधम्मो । सो राया नयसारं, मुंजइ निरवञ्जरजसुह ॥२१५२॥ प्रव्रज्यायै एगम्मि य पत्थावे, थाबच्चाऍत्तमरिपयवित्ती । सुयसूरी विहरंतो, समागओ तत्थ नयरम्मि ॥२१५३॥ गमनम् । मियवणउजाणम्मि य, समोसढो मुणिजणोचियपएसे । मुणियाऽऽगमो य राया, समागतो वन्दणनिमित्तं ॥२१५४॥ तिपयाहिणापुरस्सर-मह तच्चलणुप्पले नमंसित्ता । हरिसवसपुलइयंगो, आसीणो धम्मसवणऽत्थं ॥२१५५।। मुणिवइणा वि हु संसार-परमनिव्वेयकारिणी तस्स । विसयविरागुप्पायण-पवणा संमोहनिम्महणी ॥२१५६।। संसारसमुत्थसमत्थ-वत्थुविगुणत्तपयडणपहाणा । धम्मकहा सुइसुहवयण-वित्थरेणं कया सुचिरं ॥२१५७॥ पडिबुद्धो नरनाहो, परमपमोउब्भवन्तरोमंचो । गुरुचरणे पणमित्ता, जंपिउमेवं समाढत्तो ॥२१५८॥ भयवं ! जाब नियसुयं, ठवेमि रजम्मि ताव तुह पासे । उज्झित्ता रजमऽहं, पन्चज्ज संपवजामि ॥२१५९॥ ।।१६९॥ जुत्तमिणं जाणियभवठितीण, तुम्हारिसाण नरनाह !। ता एत्तो पडिबन्धं, मा काहिसि थेवमऽवि एत्थ ॥२१६०।-|| एवं गुरुणा अणुसासिओ य, राया गओ सगेहम्मि । निययपयम्मि निवेसइ, मड्डुगनामं वरकुमारं ॥२१६१॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy