SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला कनकध्वजस्य मण्डुकादिदर्शनेन ॥१६७॥ वैराग्यं होही पुहवीनाहो, कणगज्झयनामगो जयपसिद्धो । सो अन्नया य धन्नो, काले सरयम्मि संपत्ते ॥२१२४॥ इंदमहपेच्छणज्ढा, महाविभूईए निग्गओ संतो । अवलोइऊण ददुरम-हिणा महया गसिजंतं ॥२१२५॥ अहिमवि कुररेण चण्ड-चंचुणा कुररमावि य करुणरवं । घोरेणमध्यगरेणं, गसिंजमाणं जमेणं व ॥२१२६॥ परिचिन्तिही महप्पा, मंडुक्को इव इमो जणो हीणो । अहिगारिणा गसिजइ, भीमेण भुयंगमेणेव ॥२१२७।। अहिगारी वि गसिजइ, कुररेण व मण्डलस्स अहिवइणा । सो वि य सव्वग्गासेण, अयगरेणं पिव जमेण ॥२१२८॥ इय अणवस्यं निवडत-आवयाऽवायपूरिए लोगे । भोगप्पसंगवंछा, जणस्स ही ही महामोहो ॥२१२९॥ जम्मणमरणविमुक्को, तइलोकमि न विजए कोई। वेरग्गं तह विन अत्थि, अहह मणुयाण मूढत्तं ॥२१३०॥ इय चिन्तिऊण रज, रटुं अंतेउरं पुरं चिच्चा । समणो होही सिद्धिच, पाविही खवियकम्मंसो ॥२१३१॥ एवमऽरिहंतपूया-पणिहाणं पि हु हवेज मोक्खकरं । एत्तो य भन्नइ इहं, पूयापणिहाणओ चेव ॥२१३२॥ तिस्थाण पूयणफलं, सड्ढो पावेज अद्धमग्गे वि । पंचत्तं संपत्तो वि, कह वि तिव्वाऽऽवयवसेण ॥२१३३॥ एवं आलोयणपरि-णओ वि संपढिओ गुरुसयासं । जइ अंतरा वि असुहो, हवेज आराहओ तहवि ॥२१३४।। आलोयणापरिणओ, सम्मं संपढिओ गुरुसयासे । जइ अंतरा स कालं, करेज आराहओ तह वि ॥२१३५॥ एवं आलोयणपरिणयस्स, संपढियस्स वि गुरुसयासे । असुहो भवेज अहवा, मरेज आराहओ तह वि ॥२१३६।। मोक्षप्राप्तिः। आलोचनापरिणतस्य आराधकत्व च। ॥१६॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy