________________
संवेगरंगसाला
कनकध्वजस्य मण्डुकादिदर्शनेन
॥१६७॥
वैराग्यं
होही पुहवीनाहो, कणगज्झयनामगो जयपसिद्धो । सो अन्नया य धन्नो, काले सरयम्मि संपत्ते ॥२१२४॥ इंदमहपेच्छणज्ढा, महाविभूईए निग्गओ संतो । अवलोइऊण ददुरम-हिणा महया गसिजंतं ॥२१२५॥ अहिमवि कुररेण चण्ड-चंचुणा कुररमावि य करुणरवं । घोरेणमध्यगरेणं, गसिंजमाणं जमेणं व ॥२१२६॥ परिचिन्तिही महप्पा, मंडुक्को इव इमो जणो हीणो । अहिगारिणा गसिजइ, भीमेण भुयंगमेणेव ॥२१२७।। अहिगारी वि गसिजइ, कुररेण व मण्डलस्स अहिवइणा । सो वि य सव्वग्गासेण, अयगरेणं पिव जमेण ॥२१२८॥ इय अणवस्यं निवडत-आवयाऽवायपूरिए लोगे । भोगप्पसंगवंछा, जणस्स ही ही महामोहो ॥२१२९॥ जम्मणमरणविमुक्को, तइलोकमि न विजए कोई। वेरग्गं तह विन अत्थि, अहह मणुयाण मूढत्तं ॥२१३०॥ इय चिन्तिऊण रज, रटुं अंतेउरं पुरं चिच्चा । समणो होही सिद्धिच, पाविही खवियकम्मंसो ॥२१३१॥ एवमऽरिहंतपूया-पणिहाणं पि हु हवेज मोक्खकरं । एत्तो य भन्नइ इहं, पूयापणिहाणओ चेव ॥२१३२॥ तिस्थाण पूयणफलं, सड्ढो पावेज अद्धमग्गे वि । पंचत्तं संपत्तो वि, कह वि तिव्वाऽऽवयवसेण ॥२१३३॥ एवं आलोयणपरि-णओ वि संपढिओ गुरुसयासं । जइ अंतरा वि असुहो, हवेज आराहओ तहवि ॥२१३४।। आलोयणापरिणओ, सम्मं संपढिओ गुरुसयासे । जइ अंतरा स कालं, करेज आराहओ तह वि ॥२१३५॥ एवं आलोयणपरिणयस्स, संपढियस्स वि गुरुसयासे । असुहो भवेज अहवा, मरेज आराहओ तह वि ॥२१३६।।
मोक्षप्राप्तिः। आलोचनापरिणतस्य आराधकत्व च।
॥१६॥