________________
संवेगरंगसाला
जनप्रश्ने भगवदुत्तरं पूजाप्रणिधानं
पापनाशक वाञ्छितदायकं
॥१६६॥
जयगुरुचरणसरोरुह-ममिवन्दिय सनिहिम्मि वतो । लोगस्स दंसिओ भग-चया य जह तीए थेरीए ॥२११०।। जीवो देवो एसो त्ति, विम्हिओ तो पयंपई लोगो । सुकयविरहे वि कह तीए, सुरसिरी एरिसी पत्ता ॥२१११॥ नाणं दाणं च तवो, सीलं सवन्नुपूयणं वा वि । सोग्गइनिबन्धणं नाह !, कित्तिय किर कयं तीए ॥२११२।। एयं च कहमिमीए, सयावि दारिद्दरुंदकंदाए । आजम्मदुक्खियाए, परपेसत्तोवतत्ताए .. ४.७ ॥२११३॥ तो जयगुरुणा कहिओ, पूयापणिहाणगोयरो सव्यो । तव्युत्तन्तो पुणरवि, लोगेणं पुच्छिओ सामी ॥२११४।। अन्नायजिणवरगुणा, पूयापणिहाणमेत्तओ चेव । कह भयवं ! उप्पन्ना, सुरलोयम्मि इमा थेरी ॥२११५।। भणियं जिणेण अमुणिय-गुणा वि मणिणो जहा पणासिति । जररोगाऽऽइसमुदयं, तह जयगुरुणो जिणि'दा वि ॥२११६।। अच्चन्तगुणपहाण-तणेण सामन्नमेत्तमुणिया वि । बहुमाणपराण पराण-मऽसुहकम्मं पणासिति ॥२११७॥ एत्तो च्चियऽणुनाओ, एत्थं दव्वत्थओ गिहत्थाणं । एयविरहम्मि जम्हा, दंसणसुद्धी वि नेव भवे ॥२११८।। ता मोक्खसोक्खमूलं, पुवन्जियपावसेलबजसमं । जिणपूयापणिहाणं, निहाणमभिवंछियऽत्थाण ॥२११९॥ जिणपूयापरिणामो, न होइ सुहकम्मुणो अभावम्मि । अच्च'तकंतचिन्ता-मणिगहणिच्छेव मुद्धाण ॥२१२०॥ ता भो देवाणुपिया!, एत्तियमेत्ते वि चोजमुव्वहह । अञ्जवि एस महप्पा, सिवपयमवि पाविही जम्हा ॥२१२१।। एसो इओ चइत्ता, कुले पहाणम्मि पाविउँ जम्मं । सुस्साहुसंगईए, पवजिही पवरपव्यजं
॥२१२२॥ तत्तो देवो होही, पुणो वि पुन्नाष्णुबन्धिपुन्नेण । मणुओ एवं अट्ठम-भवम्मि नयरम्मि कणगपुरे ॥२१२३॥
॥१६६॥