________________
संवेगरंगसाला
भगवत्पूजाप्रणिधानेन स्थविरायाः देवत्वप्राप्तिः।
॥१६५॥
अह तत्थेव पुरीए, वत्थव्वाए दरिद्दथेरीए । घेत्तूग दारुयाई, इंतीए नयरीबाहिम्मि
॥२०९७॥ अचन्तविम्हियाए, पुट्ठो एगो नरो अहो भद्द ! । एगाभिमुहो लोगो, कत्थ इमो गन्तुमाऽऽरद्धो ॥२०९८॥ तेणं पयंपियं तिजय-बन्धुणो धुयकिलेसकलुसस्स । जम्मजरमरणवल्ली-वियाणविच्छेयपरसुस्स ॥२०९९॥ सिरिवीरजिणस्स पयाऽरविंद-पूयणनिमित्तमेस जणो । वच्चइ सिवसुहकारण-धम्मनिसामणनिमित्तं च ॥२१००॥ एवं सोचा सुहकम्म-जोगओ जायभत्तिपन्भारा । सा चिन्तिउपवत्ता, किमऽहमऽपुन्ना दरिदा य ॥२१०१॥ पकरेमि जेण सुविसिट्ठ-ऽणग्यपूयंऽगवेग्गसामग्गी । नेवत्थि जीए जिणवर-चरणुप्पलजुयलमऽच्चेमि ॥२१०२॥ अहवा किमऽणेणं सिंदु-वारकुसुमाई पुवदिट्ठाई । मुहियालब्भाई लहुं, घेत्तूण करेमि जिणपूयं ॥२१०३॥ ताहे ताई घेत्तु, वड्ढंतजिणि दपूयपरिणामा । ओसरणस्साभिमुहं, तुरियं गन्तुं समारद्धा
॥२१०४॥ नवरं अद्धपहे च्चिय, अञ्चन्तं थेरभावविहुरंगी । पंचत्तमुवगया सा, वड्ढेतविसुद्धपरिणामा
॥२१०५।। अह जिणपूयापणिहाण-मेत्तसुविढत्तकुसलकम्मेण । सोहम्मदेवलोए, अतुच्छसुरलच्छिमऽणुपत्ता ॥२१०६॥ थेरत्तणेण मुच्छं, गय त्ति सुढियं त्ति वा विचिन्तन्तो । अणुकंपाए लोगो, जलेण सिंचइ य से अंगं ॥२१०७॥ अपरिफदं च तयं, पलोइङ पुच्छइ जिणं भन्ते! । कि सा जियइ मया वा, वुत्तं नाहेण य मय त्ति ॥२१०८।। अह सो थेरीजीवो, देवत्तं पाविऊण तव्वेलं । ओहीए मुणियनियपुव्व-बइयरो परमभत्तीए ॥२१०९॥ ૧ વૃક્ષધશેષ ૨ મૂક્યું વિના
।।१६५॥