SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला गुरुबहुमानकरणं | मरणेऽपि दुर्गतानारीवत् शुभप्रणिधानसाध्यफलप्राप्तिः। ॥१६॥ कहमऽन्नबी अदिद्वं, असुयं देसंतराऽऽगयं च ममं । पियपुत्तं पिव एव', बहुमन्नेजा महाभागो ॥२०८५॥ अह परमविम्हिउप्फुल्ल-लोयणो पज्जुवासिऊण चिरं । तस्सुवएसे गिव्हिय, निमन्तइ गुरु विहारेण ॥२०८६॥ इय ताव पुन्नपब्भार-पुनवंछस्स सावयवरस्स । कस्सवि निबिग्धं चिय, पंछियसिद्धी हवेज फुडं ॥२०८७।। कस्स वि य तहा संपट्ठियस्त, अवि नाम अंतरा चेव । होजा पाणविवत्ती, उवकमाऽऽउविहिवसेण ॥२०८८॥ सुहपणिहाणगुणेणं, तित्थाईणं अपूयणेणावि । दुग्गयनारीए इव, तस्सज्झफलं तहवि होजा ॥२०८९॥ तहाहिकायंदीए पुरीए सुरसिर-मणिकिरणविच्छुरियचरणो । चरणपयट्टियलोगो, लोगाऽलोगप्पयासकरो ॥२०९०॥ करुणामयखीरनिही, निहीणउत्तमजणेसु-समदिट्ठी । सिद्धत्थपत्थिवसुओ , समोसढो सिरिमहावीरो ॥२०९१॥ पवरमणिरयणरुहरं, नाणाविहधुव्वमाणधवलधयं । सिंहासणाभिरामं, सुरेहि रइयं च ओसरणं ॥२०९२॥ तत्थ य पुव्वाभिमुहो, ससुराऽसुरतिजयपूयणिजकमो । आसीणो जयनाहो, भव्वजणविबोहओ वीरो ॥२०९३।। असुरसुरखयरकि नर-नरनरवइणो य पुलइयसरीरा । जिणवन्दणष्ट्टमऽचिरा, ओसरणमहिं समल्लीणा ॥२०९४।। नयरीजणो वि हरिकरि-जाणविमाऽऽणाइएसु आरूढो । उब्भडकयसिंगारो, तियससमूहो व्व सोहंतो ॥२०९५॥ धूवसमुग्गयवरगन्ध-कुसुमपडलाइऽऽवावडकरेण । किंकरनियरेण समं, झत्ति जिणं वंदिउ चलिओ ॥२०९६।। ॥१६४॥ १व्यात.
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy