________________
संवेगरंगसाला
क्षीरहारकात्क्षीराप्रापणेन ब्राह्मणहत्या
अपेणम् मनसः दुर्जेयत्वं च।
॥१६०॥
इय खणमेगं वाहरिय, गाढघारण हग्मिओ संतो । रोद्दज्झाणोवगओ, मरिऊणं नारगो जाओ ॥२०३२॥ एवं सच्छंदपयट्ट-चित्तदोघट्टपडिहयऽप्पाणो । जम्हा जीवा ठाउ, खणं पि न सुहेण पारेंति - ॥२०३३।। तेणाणुसासणं माणसस्स, कीरइ पइकखणं चेव । इहरोवदंसियठिईए, होइ न खणं पि कुसलतं ॥२०३४॥ किंच- . ... ..
... दासं व मणं अवसं, सवस जो कुणइ तेण जयरंगे । गहिया विजयपडागा, सोच्चिय सूरो स विक्कमवं ॥२०३५॥ अवि नाम कहवि कीरइ, पिवणं पुरिसेण जलनिहीणं पि। पजलियजलणजाला-कलावमझे य सयणं पि ॥२०३६॥ चंकमणं पि हु तिक्खऽग्ग-वग्गधाराए वीरचरिएण । पउमाऽऽसणं पि बज्झइ, तिव्वऽग्गिजलंतकुंतऽग्गे ॥२०३७।। न य पुण पयईए चिय, चलस्स कुप्पहपसज्जमाणस्स । कीरइ जओ जए माण-सस्स अकयाऽऽउहस्सावि ॥२०३८॥ मत्तगइंदं पि दमन्ति, निति सीहं पि अप्पवसिगतं । पक्खुहियजलहिजल-पसरमवि लहुं निरंभन्ति ॥२०३९॥ न य सक्का अकिलेसेण, चेव पुण माणसं जिणे जे । अह कह वि तं पि हु जियं, जियं खु ता सव्बजेयव्वं ॥२०४०॥" किंबहुणा तविजए, विजिओ च्चिय दुजओ हवइ अप्पा । सो पुण विजिओ जायइ, परमप्पा परमपयसामी ॥२०४१॥ इय मणअलिमालइमालियाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए
॥२०४२॥ आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । चित्ताणुसासणमिणं, भणियं छटुं पडिदारं ॥२०४३॥ अणुसासिज्जतं पि हु, चित्तं पाएण निच्चवासाओ। पडिबन्धलेवलितं, निरभिस्संगं न भविउमऽलं ॥२०४४॥ १ हस्ती
॥१६॥