________________
संवेगरंगसाला
॥१५६॥
एवमकुसल विवजण - कुसलपवित्तिप्पहाणकारणओ । कजं पि मण ! समाही - रूवं परमं चिय लहेसि ॥ १९७९ ॥ इय जो निच्च पि मणो, अणुसासह भावसारमऽणुसमयं । १ समयं मायं कोहं लोहं, च जिणेज किं चोजं ॥ १९८० ॥ इहरा अणप्पकुविकप्प – कप्पणाऽऽसत्तचित्तवेलविओ । हियमवि अहियं सयणं पि, परजणं मित्तमवि सत्तुं ॥। १९८१ ।। सन्भूयमसभूयं पि, मनमाणो करि व्व दुव्वारो । किं किं न पावठाणं, वसुदत्तो इव करेअ जणो || १९८२ ॥ ताहि
।।१९८३ ।।
।।१९८४ ।। ।।१९८५ ।।
उज्जेणीए पुरीए, नरवणो सूरतेयनामस्स । सोमप्पहो ति नामं, आसी उबरोहिओ विप्पो नीसेससत्थपरमत्थ - जागो सव्वदरिसण विहन्नू । अच्चन्तवल्लहो गुणि-जणस्स रनोय गुणो एगम्मि य पत्थावे, दिवं गओ सो तओ य से पुत्तो । वसुदत्तो नामेणं, तप्पयविनिवेसणट्ठाए सयणेहिं दंसिओ नरवइस्स, नवरं लहु त्ति अपढो ति । पडिसिद्धो रन्ना सो, अन्नोय निवेसिओ तत्थ || १९८६॥ परिभूयं अप्पाणं, मन्नतो गुरुविसायसंतत्तो । वसुदत्तो नीहरिओ, पढणऽत्थं तयणु गेहाओ पवरं विजाखेत्तं, नाणाविहविउससंगयं सोच्चा । पाडलिपुत्तं लोयाओ, तत्थ गन्तुं समारद्वो कालकमेण पत्तो, पढियाओ तहि च सव्वविज्जाओ । अह सिद्धवंछियऽत्थो, समागतो निययनयरम्मि
।।१९८७।।
१ समदं ।
।।१९८८ ।। || १९८९ ॥
मनसः अनेकविकल्पकल्पनायां
वसुदत्तकथा ।
॥१५६॥