SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सवेगरंगसाला मनसः नयविचारणे उपदेशः। ॥१५४॥ अहवा वासिजइ मिजइ य, दव्वी रसेहिं न उण तुम। जिणवयणमणुसरंत पि, मूढ! हे हियय ! कहमिहरा ॥१९५१।। वररिसिसुहासियाई, अणेगसो पढसि सुणसि तह निच्चं । भावेसि य अइनिउणं, तप्परमत्थं च बुज्झसि य ॥१९५२॥ न उण अणुभवसि पसमं, न य संवेगं न यावि निव्वेयं । न मुहुत्तमेचमावि तह, तब्भावस्थेण परिणमसि ॥१९५३॥ जिणवयणसमरसाऽऽपत्ति-मन्तरेणं तु बज्झचरणे वि । सुविसुद्धसाहुकिरिया-सेवणरूवे जहाथामं ॥१९५४|| उच्छहसि विन मण! तुमं, पमायमयघुम्मिरं मणागं पि । एवं च लद्धपोयं पि, मृढ ! बुड्डसि भवोहऽन्तो ॥१९५५।। अहव न जिणवयणत्थेण, केवलं न परिणमसि चेव तुमं । साभिप्पायविसरिसं, किंतु तयं उव्ववत्थिसि वि ॥१९५६।। नियबोहवाहगेणं, हे हियय ! कहिं पिजिणमएणावि । मउलाविजसि बाई, मूढ ! तुम सव्वहा विजओ ॥१९५७॥ कइयवि रुहसि नग्गे, एगंतुस्सग्गतरलियं संतं । कइयवि विससि रसायल-मऽववाए च्चिय निलीणं तु ॥१९५८॥ उस्सग्गदिद्विणो तुह, अववायठिया न चेव रोयते । अववायदिविणो उण, उस्सग्गठिया न रोयन्ति ॥१९५९॥ तह दव्वखेत्तकालाऽऽइयाण-मऽणुसारओ जहाविसयं । उभयपयसेवगा जे य, ते वि नो तुज्झरोयन्ति ॥१९६०॥ एवं मण ! निच्छयनय-ठियस्स ववहारनयठिया तुज्झ। ववहारनयठियस्स उ, रोयन्ति न निच्छयनयत्था ॥१९६१॥ तह दव्ववेत्तकालाइऽऽयाण-मऽणुसारओ जहाविसयं। उभयनयमयठिया जे उ, ते वि णो तुज्झ रोयन्ति ॥१९६२।। उस्सग्गपमुहसमत्थ-नयमयं मयमरोयमाणस्स ! । कह नजइ निवजा, मण ! जिणमयपरिणई तुज्झ ॥१९६।। तव्विसए सुयनिहिणो, नो बहु पुच्छसि वि किर मए तत्तं । नायं ति कि पि अंसं, निरुवसमं चित्त! घेत्तूण ॥१९६४॥ ॥१५४॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy